SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३६ दीघनिकाये सीलक्खन्धवग्गट्ठकथा ( ४.३१९-३२२ - ३१९-३२२) पदट्ठानभावमत्तेन दस्सेत्वा पञ्ञवसेन पन अनिय्यातेत्वा विपस्सनापञ्ञाय विपस्सनापञ्ञातो पट्ठाय पञ्ञा निय्यातिताति । सोणदण्डउपासकत्तपटिवेदनाकथा ३१९-३२२. स्वातनायाति पदस्स अत्थो अज्जतनायाति एत्थ वुत्तनयेनेव वेदितब्बो । तेन मं सा परिसा परिभवेय्याति तेन तुम्हे दूरतोव दिस्वा आसना वुट्ठितकारणेन मं सा परिसा – “अयं सोणदण्डो पच्छिमवये ठितो महल्लको, गोतमो पन दहरो युवा नत्तापिस्स नप्पहोति, सो नाम अत्तनो नत्तुमत्तभावम्पि अप्पत्तस्स आसना वुट्ठा परिभवेय्य । आसना मे तं भवं गोतमो पच्चट्टानन्ति मम अगारवेन अवुट्ठानं नाम नत्थि, भोगनासनभयेन पन न वुट्ठहिस्सामि, तं तुम्हे हि चेव मया च जतुं वट्टति । आसना मे एतं भवं गोतमो पच्चुट्ठानं धारेतूति, इमिना किर सदिसो कुहको दुल्लभो, भगवति पनस्स अगारवं नाम नत्थि, तस्मा भोगनासनभया कुहनवसेन एवं वदति । परपदेसुपि एसेव नयो । धम्मिया कथायाति आदीसु तङ्खणानुरूपाय धम्मिया कथाय दिट्ठधम्मिकसम्परायिकं अत्थं सन्दस्सेत्वा कुसले धम्मे समादपेत्वा गण्हापेत्वा । तत्थ नं समुत्तेजेत्वा सउस्साहं कत्वा ताय च सउस्साहताय अञ्ञेहि च विज्जमानगुणेहि सम्पहंसेत्वा धम्मरतनवस्सं वस्सित्वा उट्ठायासना पक्कामि । ब्राह्मणो पन अत्तनो कुहकताय एवम्पि भगवति धम्मवस्सं वस्सिते विसेसं निब्बत्तेतुं नासक्खि । केवलमस्स आयतिं निब्बानत्थाय वासनाभागियाय च सब्बा पुरिमपच्छिमकथा अहोसीति इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं सोणदण्डत्तवण्णना निट्ठिता । Jain Education International 236 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy