SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ (२.२५१ - २५१) सरणगमनकथा उपासको उपासकरतनञ्च होति, उपासकपदुमञ्च, उपासकपुण्डरीकञ्च । कतमेहि पञ्चहि ? सद्धो होति, सीलवा होति, न कोतूहलमङ्गलिको होति, कम्मं पच्चेति, नो मङ्गलं, न इतो बहिद्धा दक्खिणेय्यं गवेसति, इध च पुब्बकारं करोती 'ति (अ० नि० २.५.१७५) । अज्जतग्गेति एत्थायं अग्गसद्दो आदिकोटिकोट्ठाससेट्ठेसु दिस्सति । “अज्जतग्गे, सम्म दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीन "न्तिआदीसु (म० नि० २.७०) हि आदिम्हि दिस्सति । "तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं परामसेय्य । उच्छरगं वेळ "न्तिआदीसु (कथाव० २८१) कोटियं । " अम्बिलग्गं वा मधुरग्गं वा तित्तकग्गं वा विहारग्गेन वा परिवेणग्गेन वा भाजेतु' न्तिआदीसु ( चूळव० ३१७) कोट्ठासे । “यावता, भिक्खवे, सत्ता अपदा वा... पे०... तथागतो तेसं अग्गमक्खायती 'तिआदीसु (अ० नि० १.४.३४) सेट्टे । इध पनायं आदिम्हि दट्ठब्बो । तस्मा अज्जतग्गेति अज्जतं आदि कत्वाति एवमेत्थत्थो वेदितब्बो । अज्जतन्ति अज्जभावं । अज्जदग्गेति वा पाठो, दकारो पदसन्धिकरो । अज्ज अग्गन्ति अत्थो । १९१ पाणुपेतन्ति पाणेहि उपेतं । याव मे जीवितं पवत्तति, ताव उपेतं अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं उपासकं कप्पियकारकं मं भगवा धारेतु जानातु । अहञ्हि सचेपि मे तिखिणेन असिना सीसं छिन्देय्य, नेव बुद्धं “ न बुद्धो 'ति वा, धम्मं "न धम्मो "ति वा, सङ्घं " न सङ्घो 'ति वा वदेय्यन्ति । एवं अत्तसन्निय्यातनेन सरणं गन्त्वा अत्तना कतं अपराधं पकासेन्तो अच्चयो मं, भन्तेति आदिमाह । तत्थ अच्चयोति अपराधो । मं अच्चगमाति मं अतिक्कम्म अभिभवित्वा पवत्तो । धम्मिकं धम्मराजानन्ति एत्थ धम्मं चरतीति धम्मिको । धम्मेनेव राजा जातो, न पितुघातनादिना अधम्मेनाति धम्मराजा । जीविता वोरोपेसिन्ति जीविता वियोजेसिं । पटिग्गहातूति खमतु । आयतिं संवरायाति अनागते संवरत्थाय । पुन एवरूपस्स अपराधस्स दोसस्स खलितस्स अकरणत्थाय । Jain Education International २५१. तग्घाति एकंसे निपातो । यथा धम्मं पटिकरोसीति यथा धम्मो ठितो तथेव करोसि, खमापेसीति वृत्तं होति । तं ते मयं पटिग्गण्हामाति तं तव अपराधं मयं खमाम । वुडिसा, महाराज अरियस्स विनयेति एसा, महाराज, अरियस्स विनये बुद्धस्स 191 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy