SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 192 दीघनिकाये सीलक्खन्धवग्गट्ठकथा (2.252-253) भगवतो सासने बुड्डि नाम / कतमा ? यायं अच्चयं अच्चयतो दिस्वा यथाधम्म पटिकरित्वा आयतिं संवरापज्जना, देसनं पन पुग्गलाधिट्टानं करोन्तो - “यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जती''ति आह। __ 252. एवं वुत्तेति एवं भगवता वुत्ते / हन्द च दानि मयं भन्तेति एत्थ हन्दाति वचसायत्थे निपातो / सो हि गमनवचसायं कत्वा एवमाह / बहुकिच्चाति बलवकिच्चा / बहुकरणीयाति तस्सेव वेवचनं / यस्सदानि त्वन्ति यस्स इदानि त्वं महाराज गमनस्स कालं मञ्जसि जानासि, तस्स कालं त्वमेव जानासीति वुत्तं होति / पदक्खिणं कत्वा पक्कामीति तिक्खत्तुं पदक्खिणं कत्वा दसनखसमोधानसमुज्जलं अञ्जलिं सिरसि पतिठ्ठपेत्वा याव दस्सनविसयं भगवतो अभिमुखोव पटिक्कमित्वा दस्सनविजहनट्ठानभूमियं पञ्चपतिहितेन वन्दित्वा पक्कामि / 253. खतायं, भिक्खवे, राजाति खतो अयं, भिक्खवे, राजा। उपहतायन्ति उपहतो अयं / इदं वुत्तं होति- अयं, भिक्खवे, राजा खतो उपहतो भिन्नपतिट्ठो जातो, तथानेन अत्तनाव अत्ता खतो, यथा अत्तनो पतिठ्ठा न जाताति / विरजन्ति रागरजादिविरहितं / रागमलादीनंयेव विगतत्ता वीतमलं। धम्मचक्खुन्ति धम्मेसु वा चक्खुं, धम्ममयं वा चर्पा, अओसु ठानेसु तिण्णं मग्गानमेतं अधिवचनं / इध पन सोतापत्तिमग्गस्सेव / इदं वुत्तं होति- सचे इमिना पिता घातितो नाभविस्स, इदानि इधेवासने निसिन्नो सोतापत्तिमग्गं पत्तो अभविस्स, पापमित्तसंसग्गेन पनस्स अन्तरायो जातो / एवं सन्तेपि यस्मा अयं तथागतं उपसङ्कमित्वा रतनत्तयं सरणं गतो, तस्मा मम सासनमहन्तताय यथा नाम कोचि पुरिसस्स वधं कत्वा पुप्फमुट्ठिमत्तेन दण्डेन मुच्चेय्य, एवमेव लोहकुम्भियं निब्बत्तित्वा तिसवस्ससहस्सानि अधो पतन्तो हेट्ठिमतलं पत्वा तिंसवस्ससहस्सानि उद्धं गच्छन्तो पुनपि उपरिमतलं पापुणित्वा मुच्चिस्सतीति इदम्पि किर भगवता वुत्तमेव, पाळियं पन न आरूळ्हं / - इदं पन सुत्तं सुत्वा रञा कोचि आनिसंसो लद्धोति ? महाआनिसंसो लद्धो। अयहि पितु मारितकालतो पट्ठाय नेव रत्तिं न दिवा निदं लभति, सत्थारं पन उपसङ्कमित्वा इमाय मधुराय ओजवन्तिया धम्मदेसनाय सुतकालतो पट्ठाय निदं लभि / तिण्णं रतनानं महासक्कारं अकासि / पोथुज्जनिकाय सद्धाय समन्नागतो नाम इमिना रञा सदिसो नाहोसि। अनागते पन विजितावी नाम पच्चेकबुद्धो हुत्वा 192 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy