SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १९० दीघनिकाये सीलक्खन्धवग्गट्ठकथा (२.२५०-२५०) वुच्चति ? किमस्स सीलं ? को आजीवो ? का विपत्ति ? का सम्पत्तीति ? इदं पकिण्णकं वेदितब्बं । तत्थ को उपासकोति यो कोचि सरणगतो गहठ्ठो । वुत्त हेतं- “यतो खो, महानाम, बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घ सरणं गतो होति । एत्तावता खो, महानाम, उपासको होती''ति (सं० नि० ३.५.१०३३)। कस्मा उपासकोति रतनत्तयं उपासनतो। सो हि बुद्धं उपासतीति उपासको, तथा धम्म संघं । किमस्स सीलन्ति पञ्च वेरमणियो। यथाह - “यतो खो, महानाम, उपासको पाणातिपाता पटिविरतो होति, अदिन्नादाना... कामेसुमिच्छाचारा... मुसावादा... सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, एत्तावता खो, महानाम, उपासको सीलवा होती"ति (सं० नि० ३.५.१०३३)। को आजीवोति पञ्च मिच्छावणिज्जा पहाय धम्मेन समेन जीवितकप्पनं । वुत्तज्हेतं“पञ्चिमा, भिक्खवे, वणिज्जा उपासकेन अकरणीया। कतमा पञ्च ? सत्थवणिज्जा, सत्तवणिज्जा, मंसवणिज्जा, मज्जवणिज्जा, विसवणिज्जा । इमा खो, भिक्खवे, पञ्च वणिज्जा उपासकेन अकरणीयाति (अ० नि० २.५.१७७)। का विपत्तीति या तस्सेव सीलस्स च आजीवस्स च विपत्ति, अयमस्स विपत्ति । अपि च याय एस चण्डालो चेव होति, मलञ्च पतिकुट्ठो च, सापिस्स विपत्तीति वेदितब्बा। ते च अत्थतो अस्सद्धियादयो पञ्च धम्मा होन्ति । यथाह - “पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकचण्डालो च होति, उपासकमलञ्च, उपासकपतिकुट्ठो च। कतमेहि पञ्चहि ? अस्सद्धो होति, दुस्सीलो होति, कोतूहलमङ्गलिको होति, मङ्गलं पच्चेति, नो कम्मं, इतो च बहिद्धा दक्खिणेय्यं परियेसति, तत्थ च पुब्बकारं करोती"ति (अ० नि० २.५.१७५)। का सम्पत्तीति या चस्स सीलसम्पदा चेव आजीवसम्पदा च, सा सम्पत्ति; ये चस्स रतनभावादिकरा सद्धादयो पञ्च धम्मा । यथाह – “पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो 190 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy