SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ (२.२५०-२५०) सरणगमनकथा १८९ अपि च निच्चादितो अनुपगमनादिवसेन पेतस्स आनिसंसफलं वेदितब्बं । वुत्तज्हेतं - "अट्ठानमेतं अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य...पे०... कञ्चि सङ्खारं सुखतो...पे०... कञ्चि धम्मं अत्ततो उपगच्छेय्य...पे०... मातरं जीविता वोरोपेय्य...पे०... पितरं...पे०... अरहन्तं...पे०... पदुद्दचित्तो तथागतस्स लोहितं उप्पादेय्य...पे०.... सङ्घ भिन्देय्य...पे०... अनं सत्थारं उद्दिसेय्य, नेतं ठानं विज्जती''ति (अ० नि० १.१.२९०)। लोकियस्स पन सरणगमनस्स भवसम्पदापि भोगसम्पदापि फलमेव । वुत्तज्हेतं “ये केचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमि । पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती'ति ।। (सं० नि० १.१.३७) अपरम्प वुत्तं - “अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि...पे०... एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच – “साधु खो, देवानमिन्द, बुद्धं सरणगमनं होति । बुद्धं सरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जन्ति...पे०... ते अछे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि सद्देहि गन्धेहि रसेहि फोटुब्बेही''ति (सं० नि० २.४.३४१)। एस नयो धम्मे च सङ्घ च । अपि च वेलामसुत्तादीनं वसेनापि सरणगमनस्स फलविसेसो वेदितब्बो । एवं सरणगमनस्स फलं वेदितब्बं । तत्थ च लोकियसरणगमनं तीसु वत्थूसु अाणसंसयमिच्छाजाणादीहि संकिलिस्सति, न महाजुतिकं होति, न महाविप्फारं । लोकुत्तरस्स नत्थि संकिलेसो । लोकियस्स च सरणगमनस्स दुविधो भेदो- सावज्जो च अनवज्जो च । तत्थ सावज्जो अञसत्थारादीसु अत्तसन्निय्यातनादीहि होति, सो च अनिट्ठफलो होति । अनवज्जो कालकिरियाय होति, सो अविपाकत्ता अफलो। लोकुत्तरस्स पन नेवत्थि भेदो। भवन्तरेपि हि अरियसावको अचं सत्थारं न उद्दिसतीति । एवं सरणगमनस्स संकिलेसो च भेदो च वेदितब्बोति । उपासकं मं भन्ते भगवा धारेतूति मं भगवा “उपासको अय"न्ति एवं धारेतु, जानातूति अत्थो । उपासकविधिकोसल्लत्थं पनेत्थ - को उपासको ? कस्मा उपासकोति 189 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy