SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८८ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (२.२५०-२५०) सेठ्ठवसेन च भिज्जति । तस्मा यो साकियो वा कोलियो वा- “बुद्धो अम्हाकं जातको''ति वन्दति, अग्गहितमेव होति सरणं । यो वा- “समणो गोतमो राजपूजितो महानुभावो अवन्दीयमानो अनत्थम्पि करेय्या''ति भयेन वन्दति, अग्गहितमेव होति सरणं । यो वा बोधिसत्तकाले भगवतो सन्तिके किञ्चि उग्गहितं सरमानो बुद्धकाले वा - "चतुधा विभजे भोगे, पण्डितो घरमावसं । एकेन भोगं भुजेय्य, द्वीहि कम्मं पयोजये । चतुत्थञ्च निधापेय्य, आपदासु भविस्सती"ति ।। (दी० नि० ३.२६५) __ एवरूपं अनुसासनिं उग्गहेत्वा - “आचरियो मे"ति वन्दति, अग्गहितमेव होति सरणं । यो पन - "अयं लोके अग्गदक्खिणेय्यो'"ति वन्दति, तेनेव गहितं होति सरणं । __ एवं गहितसरणस्स च उपासकस्स वा उपासिकाय वा अज्ञतित्थियेसु पब्बजितम्पि आतिं - "ञातको मे अय"न्ति वन्दतो सरणगमनं न भिज्जति, पगेव अपब्बजितं । तथा राजानं भयवसेन वन्दतो । सो हि रठ्ठपूजितत्ता अवन्दीयमानो अनत्थम्पि करेय्याति । तथा यं किञ्चि सिप्पं सिक्खापकं तित्थियम्पि- “आचरियो मे अय"न्ति वन्दतोपि न भिज्जति, एवं सरणगमनप्पभेदो वेदितब्बो । चत्तारि सामञफलानि विपाकफलं, एत्थ च लोकुत्तरस्स सरणगमनस्स सब्बदुक्खक्खयो आनिसंसफलं । वुत्तव्हेतं - “यो च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो । चत्तारि अरियसच्चानि, सम्मप्पय पस्सति ।। दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कम । अरियं अट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं ।। एतं खो सरणं खेमं, एतं सरणमुत्तमं । एतं सरणमागम्म, सब्बदुक्खा पमुच्चती''ति ।। (ध० प० १९२) 188 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy