SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८४ दीघनिकाये सीलक्खन्धवग्गट्ठकथा वञ्चितो 'ति चिन्तेत्वा बुद्धगुणानुस्सरणसम्भूताय पञ्चविधाय पीतिया फुटसरीरो अत्तनो पसादं आविकरोन्तो उपासकत्तं पटिवेदेसि । तं दस्सेतुं “ एवं वृत्ते राजा "तिआदि आरद्धं । तत्थ अभिक्कन्तं, भन्तेति दिस्सति । " अभिक्कन्ता भन्ते, भिक्खुसङ्घो’तिआदीसु (अ० नि० खमति, इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा " तिआदीसु (अ० नि० २.४.१००) सुन्दरे । अयं अभिक्कन्तसद्दो रत्ति, निक्खन्तो ३.८.२० ) हि खये खयसुन्दराभिरूप अब्भनुमोदनेसु पठमो यामो, चिरनिसिन्नो दिस्सति । " अयं मे पुग्गलो “को मे वन्दति पादानि, इद्धिया यससा जलं । अभिक्कन्तेन वण्णेन सब्बा ओभासयं दिसाति ।। (वि० व० ८५७) 1 (२.२५० - २५० ) आदीसु अभिरूपे । "अभिक्कन्तं भो, गोतमा 'तिआदीसु (पारा० १५ ) अनुमोदने । इधापि अब्भनुमोदनेयेव । यस्मा च अब्भनुमोदने, तस्मा 'साधु साधु भन्तेति वुत्तं होतीति वेदितब्बो | भये कोधे पसंसायं, तुरिते कोतूहलच्छरे । हासे सोके पसादे च करे आमेडितं बुधोति । । Jain Education International इमिना च लक्खणेन इध पसादवसेन, पसंसावसेन चायं द्विक्खत्तुं वुत्तोति वेदितब्बो । अथवा अभिक्कन्तन्ति अभिकन्तं अतिइट्टं अतिमनापं अतिसुन्दरन्ति वृत्तं होति । एत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति, एकेन अत्तनो पसादं । अयञ्हेत्थ अधिप्पायो, अभिक्कन्तं भन्ते, यदिदं भगवतो धम्मदेसना, 'अभिक्कन्तं' यदिदं भगवतो धम्मदेसनं आगम्म मम पसादोति । भगवतोयेव वा वचनं द्वे द्वे अत्थे सन्धाय थोमेति । भगवतो वचनं अभिक्कन्तं दोसनासनतो, अभिक्कन्तं गुणाधिगमनतो । तथा सद्धाजननतो, पञ्ञाजननतो, सात्थतो, सब्यञ्जनतो, उत्तानपदतो, गम्भीरत्थतो, कण्णसुखतो, हदयङ्गमतो, 184 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy