SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ (२.२४९-२५०) अजातसत्तुउपासकत्तपटिवेदनाकथा १८३ कत्तब्बं मग्गभावनाकिच्चं मे नत्थीति पजानाति । अथ वा इत्थत्तायाति इत्थभावतो इमस्मा एवं पकारा । इदानि वत्तमानखन्धसन्ताना अपरं खन्धसन्तानं मय्हं नत्थि । इमे पन पञ्चक्खन्धा परिञाता तिठ्ठन्ति छिन्नमूलका रुक्खा विय, ते चरिमकचित्तनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्ति अपण्णत्तिकभावञ्च गमिस्सन्तीति पजानाति । २४९. पब्बतसङ्केपेति पब्बतमत्थके । अनाविलोति निक्कद्दमो। सिप्पियो च सम्बुका च सिप्पिसम्बुकं । सक्खरा च कथलानि च सक्खरकथलं। मच्छानं गुम्बा घटाति मच्छगुम्बं । तिद्वन्तम्पि चरन्तम्पीति एत्थ सक्खरकथलं तिट्ठतियेव, इतरानि चरन्तिपि तिट्ठन्तिपि । यथा पन अन्तरन्तरा ठितासुपि निसिन्नासुपि विज्जमानासुपि “एता गावो चरन्तीति चरन्तियो उपादाय इतरापि चरन्तीति वुच्चन्ति । एवं तिट्ठन्तमेव सक्खरकथलं उपादाय इतरम्प द्वयं तिद्वन्तन्ति वुत्तं । इतरञ्च द्वयं चरन्तं उपादाय सक्खरकथलम्पि चरन्तन्ति वृत्तं । तत्थ चक्खुमतो पुरिसस्स तीरे ठत्वा पस्सतो सिप्पिकसम्बुकादीनं विभूतकालो विय आसवानं खयाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो चतुत्रं सच्चानं विभूतकालो दलब्लोति । एत्तावता विपस्सनाजाणं, मनोमयजाणं, इद्धिविधञाणं, दिब्बसोताणं, चेतोपरियजाणं, पुब्बेनिवाससाणं, दिब्बचक्खुवसेन निष्फन्नं अनागतंसञाणयथाकम्मूपगजाणद्वयं, दिब्बचक्खुजाणं, आसवक्खयजाणन्ति दस आणानि निद्दिवानि होन्ति । तेसं आरम्मणविभागो जानितब्बो- तत्थ विपस्सनाजाणं परित्तमहग्गतअतीतानागतपच्चुप्पन्नअज्झत्तबहिद्धावसेन सत्तविधारम्मणं । मनोमयजाणं निम्मितब्बरूपायतनमत्तमेव आरम्मणं करोतीति परित्तपच्चुप्पन्नबहिद्धारम्मणं । आसवक्खयजाणं अप्पमाणबहिद्धानवत्तब्बारम्मणं। अवसेसानं आरम्मणभेदो विसुद्धिमग्गे वुत्तो। उत्तरितरं वा पणीततरं वाति येन केनचि परियायेन इतो सेठ्ठतरं सामञफलं नाम नत्थीति भगवा अरहत्तनिकूटेन देसनं निट्ठापेसि । अजातसत्तुउपासकत्तपटिवेदनाकथा २५०. राजा तत्थ तत्थ साधुकारं पवत्तेन्तो आदिमज्झपरियोसानं सक्कच्चं सुत्वा "चिरं वतम्हि इमे पञ्हे पुथू समणब्राह्मणे पुच्छन्तो, थुसे कोट्टेन्तो विय किञ्चि सारं नालत्थं, अहो वत भगवतो गुणसम्पदा, यो मे दीपसहस्सं जालेन्तो विय महन्तं आलोकं कत्वा इमे पन्हे विस्सज्जेसि । सुचिरं वतम्हि दसबलस्स गुणानुभावं अजानन्तो 183 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy