SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ (२.२५०-२५०) अजातसत्तुउपासकत्तपटिवेदनाकथा १८५ अनत्तुक्कंसनतो, अपरवम्भनतो, करुणासीतलतो, पञ्जावदाततो, आपाथरमणीयतो, विमद्दक्खमतो, सुय्यमानसुखतो, वीमंसियमानहिततोति एवमादीहि योजेतब्बं । ततो परम्प चतूहि उपमाहि देसनंयेव थोमेति । तत्थ निक्कुज्जितन्ति अधोमुखठपितं हेट्ठामुखजातं वा । उक्कुज्जेय्याति उपरि मुखं करेय्य । पटिच्छन्नन्ति तिणपण्णादिछादितं । विवरेय्याति उग्घाटेय्य । मूळ्हस्स वाति दिसामूळ्हस्स | मग्गं आचिक्खेय्याति हत्थे गहेत्वा "एस मग्गो''ति वदेय्य, अन्धकारेति काळपक्खचातुद्दसी अड्डरत्तघनवनसण्डमेघपटलेहि चतुरङ्गे तमे । अयं ताव अनुत्तानपदत्थो । अयं पन साधिप्पाययोजना । यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतितं मं असद्धम्मा वुट्टापेन्तन | यथा पटिच्छन्नं विवरेय्य, एवं कस्सपस्स भगवतो सासनन्तरधाना पभुति मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गप्पटिपन्नस्स मे सग्गमोक्खमग्गं आविकरोन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारनिमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतधारकेन मय्हं भगवता एतेहि परियायेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितोति । एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं. करोन्तो एसाहन्तिआदिमाह । तत्थ एसाहन्ति एसो अहं | भगवन्तं सरणं गच्छामीति भगवा मे सरणं, परायनं, अघस्स ताता, हितस्स च विधाताति । इमिना अधिप्पायेन भगवन्तं गच्छामि भजामि सेवामि पयिरुपासामि, एवं वा जानामि बुज्झामीति । येसहि धातूनं गतिअत्थो, बुद्धिपि तेसं अत्थो । तस्मा गच्छामीति इमस्स जानामि बुज्झामीति अयम्पि अत्थो वुत्तो । धम्मञ्च भिक्खुसङ्घञ्चाति एत्थ पन अधिगतमग्गे सच्छिकतनिरोधे यथानुसिटुं पटिपज्जमाने चतूसु अपायेसु अपतमाने धारेतीति धम्मो, सो अत्थतो अरियमग्गो चेव निब्बानञ्च । वुत्तञ्चेतं - “यावता, भिक्खवे, धम्मा सङ्घता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायतीति (अ० नि० १.४.३४) वित्थारो। न केवलञ्च अरियमग्गो चेव निब्बानञ्च । अपि च खो अरियफलेहि सद्धिं परियत्तिधम्मोपि। वुत्त हेतं छत्तमाणवकविमाने “रागविरागमनेजमसोकं, धम्ममसङ्घतमप्पटिकूलं । मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेही"ति ।। (वि० व० ८८७) 185 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy