SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ३. चक्कवत्तिसुतं “दसवस्सायुकेसु, भिक्खवे, मनुस्सेसु न भविस्सति माताति वा मातुच्छात वा मातुलानीति वा आचरियभरियाति वा गरूनं दाराति वा । सम्भेदं लोको गमिस्सति यथा अजेळका कुक्कुटसूकरा सोणसिङ्गाला । (३.३.१०४-१०४) “दसवस्सायकेसु, भिक्खवे, मनुस्सेसु तेसं सत्तानं अञ्ञमञ्ञम्हि तिब्बो आघातो पच्चुपट्ठितो भविस्सति तिब्बो ब्यापादो तिब्बो मनोपदोसो तिब्बं वधकचित्तं । मातुपि पुत्तम्हि पुत्तस्सपि मातरि; पितुपि पुत्तम्हि पुत्तस्सपि पितरि ; भातुपि भगिनिया भगिनियापि भातरि तिब्बो आघातो पच्चुपट्ठितो भविस्सति तिब्बो ब्यापादो तिब्बो मनोपदोसो तिब्ब वधकचित्तं । सेय्यथापि, भिक्खवे, मागविकस्स मिगं दिस्वा तिब्बो आघातो पच्चुपट्ठितो होति तिब्बो ब्यापादो तिब्बो मनोपदोसो तिब्बं वधकचित्तं; एवमेव खो, भिक्खवे, दसवस्सायुकेसु मनुस्सेसु तेसं सत्तानं अञ्ञमञ्ञम्हि तिब्बो आघातो भविस्सति तिब्बो ब्यापादो तिब्बो मनोपदोसो तिब्बं वधकचित्तं । मातुपि पुत्तम्हि पुत्तस्सपि मातरि; पितुपि पुत्तम्हि पुत्तस्सपि पितरि ; भातुपि भगिनिया भगिनियापि आघातो पच्चुपट्ठितो भविस्सति तिब्बो ब्यापादो तिब्बो मनोपदोसो तिब्बं वधकचित्तं । चु ब् १०४. “ दसवस्सायुकेसु, भिक्खवे, मनुस्सेसु सत्ताहं सत्थन्तरकप्पो भविस्सति । ते अञ्ञमञम्हि मिगस पटिलभिस्सन्ति । तेसं तिण्हानि सत्थानि हत्थेसु पातुभविस्सन्ति । ते तिन सत्थेन "एस मिगो एस मिगो " ति अञ्ञमञ्ञ जीविता वोरोपेस्सन्ति । ५३ "अथ खो तेसं, भिक्खवे, सत्तानं एकच्चानं एवं भविस्सति - ' मा च मयं कञ्चि, मा च अम्हे कोचि, यंनून मयं तिणगहनं वा वनगहनं वा रुक्खगहनं वा नदीविदुग्गं वा पब्बतविसमं वा पविसित्वा वनमूलफलाहारा यापेय्यामा'ति । ते तिणगहनं वा वनगहनं वा रुक्खगहनं वा नदीविदुग्गं वा पब्बतविसमं वा पविसित्वा सत्ताहं वनमूलफलाहारा यापेस्सन्ति । ते तस्स सत्ताहस्स अच्चयेन तिणगहना वनगहना रुक्खगहना नदीविदुग्गा पब्बतविसमा निक्खमित्वा अञ्ञमञ आलिङ्गित्वा सभागायिस्सन्ति समस्सासिस्सन्ति - 'दिट्ठा, भो, सत्ता जीवसि, दिट्ठा, भो, सत्ता जीवसी 'ति । Jain Education International 53 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy