SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ५४ दीघनिकायो-३ आयुवणादिवनकथा १०५. “अथ खो तेसं, भिक्खवे, सत्तानं एवं भविस्सति - 'मयं खो अकुसलानं धम्मानं समादानहेतु एवरूपं आयतं जतिक्खयं पत्ता । यंनून मयं कुसलं करेय्याम । किं कुसलं करेय्याम ? यंनून मयं पाणातिपाता विरमेय्याम, इदं कुसलं धम्मं समादाय वत्तेय्यामा 'ति । ते पाणातिपाता विरमिस्सन्ति इदं कुसलं धम्मं समादाय वत्तिस्सन्ति । ते कुसलानं धम्मानं समादानहेतु आयुनापि वड्डिस्सन्ति, वण्णेनपि वड्डिस्सन्ति । तेसं आयुनापि वड्डमानानं वण्णेनपि वड्डमानानं दसवस्सायुकानं मनुस्सानं वीसतिवस्सायुका पुत्ता भविस्सन्ति । “अथ खो तेसं, भिक्खवे, सत्तानं एवं भविस्सति - 'मयं खो कुसलानं धम्मानं समादानहेतु आयुनापि वड्डाम । वण्णेनपि वड्डाम । यंनून मयं भिय्योसोमत्ताय कुसलं करेय्याम । किं कुसलं करेय्याम ? यंनून मयं अदिन्नादाना विरमेय्याम । कामेसुमिच्छाचारा विरमेय्याम । मुसावादा विरमेय्याम । पिसुणाय वाचाय विरमेय्याम । फरुसाय वाचाय विरमेय्याम | सम्फप्पलापा विरमेय्याम । अभिज्झं पजहेय्याम । ब्यापादं पजहेय्याम | मिच्छादिट्ठि पजहेय्याम । तयो धम्मे पजहेय्याम - अधम्मरागं विसमलोभं मिच्छाधम्मं । यंनून मयं मत्तेय्या अस्साम पेत्तेय्या सामञ्ञ ब्रह्मञ्ञ कुले जेट्ठापचायिनो, इदं कुसलं धम्मं समादाय वत्तेय्यामा'ति । ते मत्तेय्या भविस्सन्ति पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेापचायिनो, इदं कुसलं धम्मं समादाय वत्तिस्सन्ति । Jain Education International “ ते कुसलानं धम्मानं समादानहेतु आयुनापि वड्डिस्सन्ति, वण्णेनपि वड्डिस्सन्ति । तेसं आयुनापि वड्डमानानं वण्णेनपि वड्डमानानं वीसतिवस्सायुकानं मनुस्सानं चत्तारीसवस्सायुका पुत्ता भविस्सन्ति । चत्तारीसवस्सायुकानं मनुस्सानं असीतिवस्सायुका पुत्ता भविस्सन्ति । असीतिवस्सायुकानं मनुस्सानं सट्ठिवस्ससतायुका पुत्ता सट्ठिवस्ससतायुकानं मनुस्सानं वीसतितिवस्ससतायुका पुत्ता वीसतितिवस्ससतायुकानं मनुस्सानं चत्तारीसछब्बस्ससतायुका पुत्ता चत्तारीसछब्बस्ससतायुकानं मनुस्सानं द्वेवरससहस्साका द्वेवस्ससहस्सायुकानं मनुस्सानं चत्तारिवस्ससहस्सायुका चत्तारिवस्ससहस्सायुकानं मनुस्सानं अट्ठवस्ससहस्सायुकानं मनुस्सानं भविस्सन्ति । भविस्सन्ति । भविस्सन्ति । पुत्ता भविस्सन्ति । भविस्सन्ति । भविस्सन्ति । भविस्सन्ति । अट्ठवस्ससहस्सायुका वीसतिवस्ससहस्सायुका (३.३.१०५-१०५) 54 For Private & Personal Use Only पुत्ता पुत्ता पुत्ता www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy