SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.३.१०३-१०३) गते सत्थं वेपुल्लमगमासि । सत्थे वेपुल्लं गते पाणातिपातो वेपुल्लमगमासि । पाणा वेपुल्लं गते मुसावादी वेपुल्लमगमासि । मुसावादे वेपुल्लं गते पिसुणा वाचा वेपुल्लमगमासि। पिसुणाय वाचाय वेपुल्लं गताय कामेसुमिच्छाचारो वेपुल्लमगमासि । कामेसुमिच्छाचारे वेपुल्लं गते द्वे धम्मा वेपुल्लमगमंसु, फरुसा वाचा सम्फप्पलापो च । द्वीसु धम्मेसु वेपुल्लं गतेसु अभिज्झाब्यापादा वेपुल्लमगमंसु । अभिज्झाब्यापादेसु वेपुल्लं गतेसु मिच्छादिट्ठि वेपुल्लमगमासि । मिच्छादिट्ठिया वेपुल्लं गताय तयो धम्मा वेपुल्लमगमंसु, अधम्मरागो विसमलोभो मिच्छाधम्मो । तीसु धम्मेसु वेपुल्लं गतेसु इमे धम्मा वेपुल्लमगमंसु, अमत्तेय्यता अपेत्तेय्यता असामञ्ञता अब्रह्मञ्ञता न कुले जेट्ठापचायिता । इमेसु धम्मेसु वेपुल्लं गतेसु तेसं सत्तानं आयुपि परिहायि, वण्णोपि परिहायि । तेसं आयुनापि परिहायमानानं वण्णेनपि परिहायमानानं अड्ढतेय्यवस्ससतायुकानं मनुस्सानं वस्ससतायुका पुत्ता अहेसुं । ५२ दसवस्सायुकसमयो १०३. “भविस्सति, भिक्खवे, सो समयो, यं इमेसं मनुस्सानं दसवस्सायुका पुत्ता भविस्सन्ति। दसवस्सायुकेसु, भिक्खवे, मनुस्सेसु पञ्चवस्सिका कुमारिका अलंपतेय्या भविस्सन्ति। दसवस्सायकेसु, भिक्खवे, मनुस्सेसु इमानि रसानि अन्तरधायिस्सन्ति, सेय्यथिदं, सप्पि नवनीतं तेलं मधु फाणितं लोणं । दसवस्सायुकेसु, भिक्खवे, मनुस्सेसु कुद्रूसको अग्गं भोजनानं भविस्सति । सेय्यथापि, भिक्खवे, एतरहि सालिमंसोदनो अग्गं भोजनानं; एवमेव खो, भिक्खवे, दसवस्सायुकेसु मनुस्सेसु कुद्रूसको अग्गं भोजनानं भविस्सति । “दसवस्सायुकेसु, भिक्खवे, मनुस्सेसु दस कुसलकम्मपथा सब्बेन सब्बं अन्तरधायिस्सन्ति, दस अकुसलकम्मपथा अतिब्यादिप्पिस्सन्ति । दसवस्सायुकेसु, भिक्खवे, मनुस्सेसु कुसलन्तिपि न भविस्सति, कुतो पन कुसलस्स कारको । दसवस्सायुकेसु, भिक्खवे, मनुस्सेसु ये ते भविस्सन्ति अमत्तेय्या अपेत्तेय्या असामञ्ञा अब्रह्मज्ञान कुले जेापचायिनो, ते पुज्जा च भविस्सन्ति पासंसा च । सेय्यथापि, भिक्खवे, एतरहि मत्तेय्या पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो पुज्जा च पासंसा च; एवमेव खो, भिक्खवे, दसवस्सायुकेसु मनुस्सेसु ये ते भविस्सन्ति अमत्तेय्या अपेत्तेय्या असामञ्ञ अब्रह्मञ न कुले जेट्ठापचायिनो, ते पुज्जा च भविस्सन्ति पासंसा च । Jain Education International 52 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy