SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ४० दीघनिकायो-३ (३.२.७८-७८) अच्चयो अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, यो मं त्वं एवं अवचासि । यतो च खो त्वं, निग्रोध, अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोसि, तं ते मयं पटिग्गण्हाम | वुद्धि हेसा, निग्रोध, अरियस्स विनये, यो अच्चयं अच्चयतो दिस्वा यथाधम्मपटिकरोति आयतिं संवरं आपज्जति । अहं खो पन, निग्रोध, एवं वदामि - 'एतु विजू पुरिसो असठो अमायावी उजुजातिको, अहमनुसासामि अहं धम्म देसेमि। यथानुसिटुं तथा पटिपज्जमानो, यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिवेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति सत्तवस्सानि । तिठ्ठन्तु, निग्रोध, सत्त वस्सानि । एतु विञ्जू पुरिसो असठो अमायावी उजुजातिको, अहमनुसासामि अहं धम्म देसेमि । यथानुसिटुं तथा पटिपज्जमानो, यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिवेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति छ वस्सानि । पञ्च वस्सानि । चत्तारि वस्सानि । तीणि वस्सानि । द्वे वस्सानि । एकं वस्सं । तिठ्ठतु, निग्रोध, एकं वस्सं । एतु विजू पुरिसो असठो अमायावी उजुजातिको अहमनुसासामि अहं धम्मं देसेमि | यथानुसिटुं तथा पटिपज्जमानो, यस्सत्थाय कुलपुत्ता सम्मदेव · अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिढेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति सत्त मासानि । तिट्ठन्तु, निग्रोध, सत्त मासानि । छ मासानि | पञ्च मासानि । चत्तारि मासानि । तीणि मासानि । द्वे मासानि । एकं मासं । अड्डमासं । तिद्वतु, निग्रोध, अड्डमासो, एतु विजू पुरिसो असठो अमायावी उजुजातिको, अहमनुसासामि अहं धम्म देसेमि । यथानुसिटुं तथा पटिपज्जमानो, यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिवेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति सत्ताहं । परिब्बाजकानं पज्झायनं ७८. “सिया खो पन ते, निग्रोध, एवमस्स - ‘अन्तेवासिकम्यता नो समणो गोतमो एवमाहा'ति । न खो पनेतं, निग्रोध, एवं दट्टब्बं । यो एव वो आचरियो, सो एव वो आचरियो होतु । सिया खो पन ते, निग्रोध, एवमस्स - ‘उद्देसा नो चावेतुकामो समणो गोतमो एवमाहा'ति । न खो पनेतं, निग्रोध, एवं दट्टब्बं । यो एव वो उद्देसो सो एव वो उद्देसो होतु । सिया खो पन ते, निग्रोध, एवमस्स- 'आजीवा नो 40 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy