SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ २. उदुम्बरिकसुतं पज्झायन्तो अप्पटिभानो निसीदि । अथ खो भगवा निग्रोधं परिब्बाजकं तुम्हीभूतं मङ्कुभूतं पत्तक्खन्धं अधोमुखं पज्झायन्तं अप्पटिभानं विदित्वा निग्रोधं परिब्बाजकं एतदवोच"सच्चं किर, निग्रोध, भासिता ते एसा वाचा" ति ? " सच्चं, भन्ते, भासिता मे एसा वाचा, यथाबालेन यथामूळ्हेन यथाअकुसलेना "ति । " तं किं मञ्ञसि, निग्रोध । किन्ति ते सुतं परिब्बाजानं वुड्ढानं महल्लकानं आचरियपाचरियानं भासमानानं - 'ये ते अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा एवं सु ते भगवन्तो संगम्म समागम्म उन्नादिनो उच्चासद्दमहासद्दा अनेकविहितं तिरच्छानकथं अनुयुत्ता विहरन्ति । सेय्यथिदं - राजकथं चोरकथं...पे०... इतिभवाभवकथं इति वा । सेय्यथापि त्वं एतरहि साचरियको । उदाहु एवं सु ते भगवन्तो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि, सेय्यथापाहं एतरही 'ति । (३.२.७७-७७) "सुतं मेतं, भन्ते । परिब्बाजकानं वुड्ढानं महल्लकानं आचरियपाचरियानं भासमानानं - 'ये ते अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, न एवं सुते भगवन्तो संगम्म समागम्म उन्नादिनो उच्चासद्दमहासद्दा अनेकविहितं तिरच्छानकथं अनुयुत्ता विहरन्ति । सेय्यथिदं - राजकथं चोरकथं ... पे०... इतिभवाभवकथं इति वा, सेय्यथापाहं एतरहि साचरियको । एवं सु ते भगवन्तो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति अप्पसद्दान अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारूप्पानि, सेय्यथापि भगवा एतरही "ति । I " तस्स ते, निग्रोध, विञ्ञस्स सतो महल्लकस्स न एतदहोसि - 'बुद्धो सो भगवा बोधाय धम्मं देसेति, दन्तो सो भगवा दमथाय धम्मं देसेति, सन्तो सो भगवा समथाय धम्मं देसेति, तिण्णो सो भगवा तरणाय धम्मं देसेति, परिनिब्बुतो सो भगवा परिनिब्बानाय धम्मं देसेती' "ति ? ३९ ब्रह्मचरियपरियोसानसच्छिकिरिया ७७. एवं वुत्ते, निग्रोधो परिब्बाजको भगवन्तं एतदवोच - “ अच्चयो मं, भन्ते, अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, य्वाहं एवं भगवन्तं अवचासिं । तस्स में, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिं संवराया'ति । " तग्घ त्वं, निग्रोध, Jain Education International 39 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy