SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ २. उदुम्बरक चावेतुकामो समणो गोतमो एवमाहा'ति । न खो पनेतं, निग्रोध, एवं दट्ठब्बं । यो एव वो आजीवो, सो एव वो आजीवो होतु । सिया खो पन ते, निग्रोध, एवमस्स - 'ये नो धम्मा अकुसला अकुसलसङ्घाता साचरियकानं, तेसु पतिट्ठापेतुकामो समणो गोतमो एवमाहा'ति । न खो पनेतं, निग्रोध, एवं दट्ठब्बं । अकुसला चेव वो ते धम्मा होन्तु अकुसलसङ्घाता च साचरियकानं । सिया खो पन ते, निग्रोध, एवमस्स - 'ये नो धम्मा कुसला कुसलसङ्घाता साचरियकानं, तेहि विवेचेतुकामो समणो गोतमो एवमाहा'ति । न खो पनेतं, निग्रोध, एवं दट्ठब्बं । कुसला चेव वो ते धम्मा होन्तु कुसलसङ्घाता च साचरियकानं । इति ख्वाहं, निग्रोध, नेव अन्तेवासिकम्यता एवं वदामि, नपि उद्देसा चावेतुकामो एवं वदामि, नपि आजीवा चावेतुकामो एवं वदामि, नपि ये वो धम्मा अकुसला अकुसलसङ्घाता साचरियकानं, तेसु पतिट्ठापेतुकामो एवं वदामि, नपि ये वो धम्मा कुसला कुसलसङ्घाता साचरियकानं, तेहि विवेचेतुकामो एवं वदामि । सन्ति च खो, निग्रोध, अकुसला धम्मा अप्पहीना संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया, येसाहं पहानाय धम्मं देसेमि । यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानीया धम्मा अभिवड्डिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञ सच्छिकत्वा उपसम्पज्ज विहरिस्सथा "ति । (३.२.७९-७९) ७९. एवं वुत्ते, ते परिब्बाजका तुम्हीभूता मङ्कुभूता पत्तक्खन्धा अधोमुखा पज्झायन्ता अप्पटिभाना निसीदिंसु यथा तं मारेन परियुट्ठितचित्ता । अथ खो भगवतो एतदहोसि – “सब्बे पिमे मोघपुरिसा फुट्ठा पापिमता । यत्र हि नाम एकस्सपि न एवं भविस्सति- 'हन्द मयं अञ्ञाणत्थम्पि समणे गोतमे ब्रह्मचरियं चराम, किं करिस्सति सत्ताहो' "ति ? अथ खो भगवा उदुम्बरिकाय परिब्बाजकारामे सीहनादं नदित्वा वेहासं अब्भुग्गन्त्वा गिज्झकूटे पब्बते पच्चुपट्टासि । सन्धानो पन गहपति तावदेव राजगहं पाविसीति । Jain Education International उदुम्बरिकत्तं नितिं दुतियं । 41 ४१ For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy