SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ (३.२.६५-६७) २. उदुम्बरिकसुत्तं ३३ "पुन चपरं, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा न अत्तानुक्कंसेति परं वम्भेति...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । "पुन चपरं, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा न मज्जति न मुच्छति न पमादमापज्जति...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । ६५. “पुन चपरं, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा लाभसक्कारसिलोकं अभिनिब्बत्तेति, सो तेन लाभसक्कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । "पुन चपरं, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा लाभसक्कारसिलोकं अभिनिब्बत्तेति, सो तेन लाभसक्कारसिलोकेन न अत्तानुक्कंसेति न परं वम्भेति...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । "पुन चपरं, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा लाभसक्कारसिलोकं अभिनिब्बत्तेति, सो तेन लाभसक्कारसिलोकेन न मज्जति न मुच्छति न पमादमापज्जति...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । ६६. “पुन चपरं, निग्रोध, तपस्सी भोजनेसु न वोदासं आपज्जति - 'इदं मे खमति, इदं मे नक्खमती'ति । सो यञ्च ख्वस्स नक्खमति, तं अनपेक्खो पजहति । यं पनस्स खमति, तं अगधितो अमुच्छितो अनज्झापन्नो आदीनवदस्सावी निस्सरणपञो परिभुञ्जति...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । "पुन चपरं, निग्रोध, तपस्सी न तपं समादियति लाभसक्कारसिलोकनिकन्तिहेतु - 'सक्करिस्सन्ति मं राजानो राजमहामत्ता खत्तिया ब्राह्मणा गहपतिका तित्थिया'ति...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । ६७. “पुन चपरं, निग्रोध, तपस्सी अञतरं समणं वा ब्राह्मणं वा नापसादेता होति- 'किं पनायं सम्बहुलाजीवो सब्बं संभक्खेति । सेय्यथिदं - मूलबीजं खन्धबीजं 33 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy