SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ my (३.२.६३-६४) "पुन चपरं, निग्रोध, तपस्सी किञ्चिदेव पटिच्छन्नं सेवति । सो ‘खमति ते इदन्ति पुट्ठो समानो अक्खममानं आह - 'खमती'ति । खममानं आह - 'नक्खमती'ति । इति सो सम्पजानमुसा भासिता होति...पे०... अयम्पि खो, निग्रोध, तपस्सिनो उपक्किलेसो होति । "पुन चपरं, निग्रोध, तपस्सी तथागतस्स वा तथागतसावकस्स वा धम्मं देसेन्तस्स सन्तंयेव परियायं अनुज्ञेय्यं नानुजानाति...पे०... अयम्पि खो, निग्रोध, तपस्सिनो उपक्किलेसो होति । ६३. “पुन चपरं, निग्रोध, तपस्सी कोधनो होति उपनाही । यम्पि, निग्रोध, तपस्सी कोधनो होति उपनाही । अयम्पि खो, निग्रोध, तपस्सिनो उपक्किलेसो होति । "पुन चपरं, निग्रोध, तपस्सी मक्खी होति पळासी...पे०... इस्सुकी होति मच्छरी । सठो होति मायावी । थद्धो होति अतिमानी । पापिच्छो होति पापिकानं इच्छानं वसं गतो। मिच्छादिट्ठिको होति अन्तग्गाहिकाय दिट्ठिया समन्नागतो। सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी । यम्पि, निग्रोध, तपस्सी सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी। अयम्पि खो, निग्रोध, तपस्सिनो उपक्किलेसो होति । "तं किं मञ्जसि, निग्रोध, यदिमे तपोजिगुच्छा उपक्किलेसा वा अनुपक्किलेसा वा"ति ? “अद्धा खो इमे, भन्ते, तपोजिगुच्छा उपक्किलेसा, नो अनुपक्किलेसा । ठानं खो पनेतं, भन्ते, विज्जति यं इधेकच्चो तपस्सी सब्बेहेव इमेहि उपक्किलेसेहि समन्नागतो अस्स; को पन वादो अञ्जतरञ्जतरेना''ति । परिसुद्धपपटिकप्पत्तकथा ६४. “इध, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा न अत्तमनो होति न परिपुण्णसङ्कप्पो । यम्पि, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा न अत्तमनो होति न परिपुण्णसङ्कप्पो । एवं सो तस्मिं ठाने परिसुद्धो होति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy