SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३४ दीघनिकायो-३ (३.२.६८-६९) दन्तकूट, फळुबीजं अग्गबीजं बीजबीजमेव पञ्चमं, असनिविचक्कं समणप्पवादेना'ति...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । “पुन चपरं, निग्रोध, तपस्सी पस्सति अञ्जतरं समणं वा ब्राह्मणं वा कुलेसु सक्करियमानं गरु करियमानं मानियमानं पूजियमानं । दिस्वा तस्स न एवं होति - 'इमहि नाम सम्बहुलाजीवं कुलेसु सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति । मं पन तपस्सिं लूखाजीविं कुलेसु न सक्करोन्ति न गरुं करोन्ति न मानेन्ति न पूजेन्तीति, इति सो इस्सामच्छरियं कुलेसु नुप्पादेता होति...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । ६८. “पुन चपरं, निग्रोध, तपस्सी न आपाथकनिसादी होति...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । "पुन चपरं, निग्रोध, तपस्सी न अत्तानं अदस्सयमानो कुलेसु चरति - 'इदम्पि मे तपस्मिं, इदम्पि मे तपस्मि'न्ति...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । "पुन चपरं, निग्रोध, तपस्सी न कञ्चिदेव पटिच्छन्नं सेवति, सो- 'खमति ते इद 'न्ति पुट्ठो समानो अक्खममानं आह - 'नक्खमती'ति । खममानं आह - 'खमतीति । इति सो सम्पजानमुसा न भासिता होति...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । "पुन चपरं, निग्रोध, तपस्सी तथागतस्स वा तथागतसावकस्स वा धम्मं देसेन्तस्स सन्तंयेव परियायं अनुज्ञेय्यं अनुजानाएवं सो तस्मिं ठाने परिसुद्धो होति । ६९. “पुन चपरं, निग्रोध, तपस्सी अक्कोधनो होति अनुपनाही । यम्पि, निग्रोध, तपस्सी अक्कोधनो होति अनुपनाही...पे०... एवं सो तस्मिं ठाने परिसुद्धो होति । "पुन चपरं, निग्रोध, तपस्सी अमक्खी होति अपळासी...पे०... अनिस्सुकी होति अमच्छरी । असठो होति अमायावी । अत्थद्धो होति अनतिमानी । न पापिच्छो होति न पापिकानं इच्छानं वसं गतो। न मिच्छादिट्ठिको होति न अन्तग्गाहिकाय दिट्ठिया समन्नागतो । न सन्दिट्ठिपरामासी होति न आधानग्गाही सुप्पटिनिस्सग्गी। यम्पि, निग्रोध, 34 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy