SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.१.१९-१९) 'उदाहु, देवता भगवतो एतमत्थं आरोचेसुं- अभब्बो, भन्ते, अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिहिँ अप्पटिनिस्सज्जित्वा भगवतो सम्मुखीभावं आगन्तुं । सचेपिस्स एवमस्स - अहं तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिठिं अप्पटिनिस्सज्जित्वा समणस्स गोतमस्स सम्मुखीभावं गच्छेय्यन्ति, मुद्धापि तस्स विपतेय्या ति ? १९. 'चेतसा चेतो परिच्च विदितो चेव मे सुनक्खत्त अचेलो पाथिकपुत्तो अभब्बो अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिलुि अप्पटिनिस्सज्जित्वा मम सम्मुखीभावं आगन्तुं । सचेपिस्स एवमस्स - अहं तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिहिँ अप्पटिनिस्सज्जित्वा समणस्स गोतमस्स सम्मुखीभावं गच्छेय्यन्ति, मुद्धापि तस्स विपतेय्या'ति । 'देवतापि मे एतमत्थं आरोचेसुं- अभब्बो, भन्ते, अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिष्टुिं अप्पटिनिस्सज्जित्वा भगवतो सम्मुखीभावं आगन्तुं । सचेपिस्स एवमस्स- अहं तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिढिं अप्पटिनिस्सज्जित्वा समणस्स गोतमस्स सम्मुखीभावं गच्छेय्य'न्ति, मुद्धापि तस्स विपतेय्या'ति । 'अजितोपि नाम लिच्छवीनं सेनापति अधुना कालङ्कतो तावतिंसकायं उपपन्नो । सोपि में उपसङ्कमित्वा एवमारोचेसि - अलज्जी, भन्ते, अचेलो पाथिकपुत्तो; मुसावादी, भन्ते, अचेलो पाथिकपुत्तो। मम्पि, भन्ते, अचेलो पाथिकपुत्तो ब्याकासि वज्जिगामे - अजितो लिच्छवीनं सेनापति महानिरयं उपपन्नोति । न खो पनाहं, भन्ते, महानिरयं उपपन्नो; तावतिंसकायम्हि उपपन्नो । अलज्जी, भन्ते, अचेलो पाथिकपुत्तो; मुसावादी, भन्ते, अचेलो पाथिकपुत्तो; अभब्बो च, भन्ते, अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिहिँ अप्पटिनिस्सज्जित्वा भगवतो सम्मुखीभावं आगन्तुं । सचेपिस्स एवमस्स- अहं तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिहिँ अप्पटिनिस्सज्जित्वा समणस्स गोतमस्स सम्मुखीभावं गच्छेय्यन्ति, मुद्धापि तस्स विपतेय्या'ति । _ 'इति खो, सुनक्खत्त, चेतसा चेतो परिच्च विदितो चेव मे अचेलो पाथिकपुत्तो अभब्बो अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिठिं 10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy