SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ (३.१.२०-२०) १.पाथिकसुत्तं अप्पटिनिस्सज्जित्वा मम सम्मुखीभावं आगन्तुं । सचेपिस्स एवमस्स - अहं तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिहिँ अप्पटिनिस्सज्जित्वा समणस्स गोतमस्स सम्मुखीभावं गच्छेय्यन्ति, मुद्धापि तस्स विपतेय्या'ति । देवतापि मे एतमत्थं आरोचेसुं- अभब्बो, भन्ते, अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिठिं अप्पटिनिस्सज्जित्वा भगवतो सम्मुखीभावं आगन्तुं । सचेपिस्स एवमस्स - अहं तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिहिँ अप्पटिनिस्सज्जित्वा समणस्स गोतमस्स सम्मुखीभावं गच्छेय्यन्ति, मुद्धापि तस्स विपतेय्या'ति । ‘सो खो पनाहं, सुनक्खत्त, वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो येन अचेलस्स पाथिकपुत्तस्स आरामो तेनुपसङ्कमिस्सामि दिवाविहाराय । यस्सदानि त्वं, सुनक्खत्त, इच्छसि, तस्स आरोचेही'ति । इद्धिपाटिहारियकथा २०. “अथ ख्वाहं, भग्गव, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसिं। वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो येन अचेलस्स पाथिकपुत्तस्स आरामो तेनुपसङ्कमिं दिवाविहाराय । अथ खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो तरमानरूपो वेसालिं पविसित्वा येन अभिजाता अभिजाता लिच्छवी तेनुपसङ्कमि; उपसङ्कमित्वा अभिज्ञाते अभिजाते लिच्छवी एतदवोच - ‘एसावुसो, भगवा वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो येन अचेलस्स पाथिकपुत्तस्स आरामो तेनुपसङ्कमि दिवाविहाराय । अभिक्कमथायस्मन्तो अभिक्कमथायस्मन्तो, साधुरूपानं समणानं उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं भविस्सती'ति । अथ खो, भग्गव, अभिञातानं अभिज्ञातानं लिच्छवीनं एतदहोसि- साधुरूपानं किर, भो, समणानं उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं भविस्सति; हन्द वत, भो, गच्छामा'ति ।। “येन च अभिज्ञाता अभिज्ञाता ब्राह्मणमहासाला गहपतिनेचयिका नानातित्थिया समणब्राह्मणा तेनुपसङ्कमि । उपसङ्कमित्वा अभिजाते अभिजाते नानातित्थिये समणब्राह्मणे एतदवोच - ‘एसावुसो, भगवा वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो येन अचेलस्स पाथिकपुत्तस्स आरामो तेनुपसङ्कमि दिवाविहाराय । अभिक्कमथायस्मन्तो अभिक्कमथायस्मन्तो, साधुरूपानं समणानं उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं भविस्सती'ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy