SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ (३.१.१७-१८) १.पाथिकसुत्तं समणोपि गोतमो आणवादो, अहम्पि आणवादो । आणवादो खो पन आणवादेन अरहति उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं दस्सेतुं। समणो गोतमो उपड्डपथं आगच्छेय्य, अहम्पि उपड्डपथं गच्छेय्यं । ते तत्थ उभोपि उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करेय्याम । एकं चे समणो गोतमो उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करिस्सति, द्वाहं करिस्सामि । द्वे चे समणो गोतमो उत्तरिमनुस्सधम्मा इद्धिपाटिहारियानि करिस्सति, चत्ताराहं करिस्सामि | चत्तारि चे समणो गोतमो उत्तरिमनुस्सधम्मा इद्धिपाटिहारियानि करिस्सति, अट्ठाहं करिस्सामि । इति यावतकं यावतकं समणो गोतमो उत्तरि मनुस्सधम्मा इद्धिपाटिहारियं करिस्सति, तद्दिगुणं तद्दिगुणाहं करिस्सामी''ति । __ “एवं वुत्ते, अहं, भग्गव, सुनक्खत्तं लिच्छविपुत्तं एतदवोचं - 'अभब्बो खो, सुनक्खत्त, अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिठिं अप्पटिनिस्सज्जित्वा मम सम्मुखीभावं आगन्तुं । सचेपिस्स एवमस्स - अहं तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिढेि अप्पटिनिस्सज्जित्वा समणस्स गोतमस्स सम्मुखीभावं गच्छेय्यन्ति, मुद्धापि तस्स विपतेय्या'ति । १७. “रक्खतेतं, भन्ते, भगवा वाचं, रक्खतेतं सुगतो वाच"न्ति । “किं पन मं त्वं, सुनक्खत्त, एवं वदेसि - 'रक्खतेतं, भन्ते, भगवा वाचं, रक्खतेतं सुगतो वाच'न्ति ? 'भगवता चस्स, भन्ते, एसा वाचा एकंसेन ओधारिता - अभब्बो अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिहिँ अप्पटिनिस्सज्जित्वा मम सम्मुखीभावं आगन्तुं । सचेपिस्स एवमस्स - अहं तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिहिँ अप्पटिनिस्सज्जित्वा समणस्स गोतमस्स सम्मुखीभावं गच्छेय्यन्ति, मुद्धापि तस्स विपतेय्याति । अचेलो च, भन्ते, पाथिकपुत्तो विरूपरूपेन भगवतो सम्मुखीभावं आगच्छेय्य, तदस्स भगवतो मुसा'ति । १८. 'अपि नु, सुनक्खत्त, तथागतो तं वाचं भासेय्य या सा वाचा द्वयगामिनी'ति ? 'किं पन, भन्ते, भगवता अचेलो पाथिकपुत्तो चेतसा चेतो परिच्च विदितो- अभब्बो अचेलो पाथिकपुत्तो तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिठिं अप्पटिनिस्सज्जित्वा मम सम्मुखीभावं आगन्तुं । सचेपिस्स एवमस्स - अहं तं वाचं अप्पहाय तं चित्तं अप्प हाय तं दिहिँ अप्पटिनिस्सज्जित्वा समणस्स गोतमस्स सम्मुखीभावं गच्छेय्यन्ति, मुद्धापि तस्स विपतेय्या'ति ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy