SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २०८ दीघनिकायो-३ "सब्बसो आकासानञ्चायतनं समतिक्कम्म “अनन्तं विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति । अयं पञ्चमो विमोक्खो । "सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची "ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति । अयं छट्टो विमोक्खो । (३.१०.३४०-३४०) "सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति । अयं सत्तमो विमोक्खो । विञ्ञाण"न्ति " सब्बसो नेवसञनासञ्ञायतनं समतिक्कम्म सञ्ञवेदयित निरोधं उपसम्पज्ज विहरति । अयं अट्टमो विमोक्खो । “इमे खो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन अट्ठ धम्मा सम्मदक्खाता; तत्थ सब्बेहेव सङ्ग्रायितब्बं... पे०... अत्थाय हिताय सुखाय देवमनुस्सानं । Jain Education International नवकं ३४०. “अत्थि खो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन नव धम्मा सम्मदक्खाता; तत्थ सब्बेहेव सङ्गायितब्बं... पे०... अत्थाय हिताय सुखाय देवमनुस्सानं । कतमे नव ? "नव आघातवत्थूनि । “अनत्थं मे अचरी ”ति आघातं बन्धति; "अनत्थं मे चरतीति आघातं बन्धति; "अनत्थं मे चरिस्सती "ति आघातं बन्धति; “पियस्स मे मनापस्स अनत्थं अचरी ”ति आघातं बन्धति... पे०... अनत्थं चरतीति आघातं बन्धति...पे०... अनत्थं चरिस्सतीति आघातं बन्धति; “अप्पियस्स मे अमनापस्स अत्यं अचरी ”ति आघातं बन्धति... पे०... अत्थं चरतीति आघातं बन्धति...पे०... अत्यं चरिस्सतीति आघातं बन्धति । “नव आघातपटिविनया । " अनत्थं मे अचरि, तं कुतेत्थ लब्भा”ति आघातं 208 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy