SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ (३.१०.३४१-३४१) १०. सङ्गीतिसुत्तं २०९ पटिविनेति; “अनत्थं मे चरति, तं कुतेत्थ लब्भा''ति आघातं पटिविनेति; “अनत्थं मे चरिस्सति, तं कुतेत्थ लब्भा"ति आघातं पटिविनेति; “पियस्स मे मनापस्स अनत्थं अचरि...पे०... अनत्थं चरति...पे०... अनत्थं चरिस्सति, तं कुतेत्थ लब्भा"ति आघातं पटिविनेति; “अप्पियस्स मे अमनापस्स अत्थं अचरि...पे०... अत्थं चरति...पे०... अत्थं चरिस्सति, तं कुतेत्थ लब्भा'ति आघातं पटिविनेति । ३४१. “नव सत्तावासा। सन्तावुसो, सत्ता नानत्तकाया नानत्तसचिनो, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका । अयं पठमो सत्तावासो। “सन्तावुसो, सत्ता नानत्तकाया एकत्तसञिनो, सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता । अयं दुतियो सत्तावासो । “सन्तावुसो, सत्ता एकत्तकाया नानत्तसञिनो, सेय्यथापि देवा आभस्सरा । अयं ततियो सत्तावासो। “सन्तावुसो, सत्ता एकत्तकाया एकत्तसञिनो, सेय्यथापि देवा सुभकिण्हा। अयं चतुत्थो सत्तावासो । “सन्तावुसो, सत्ता असझिनो अप्पटिसंवेदिनो, सेय्यथापि देवा असञसत्ता । अयं पञ्चमो सत्तावासो। “सन्तावुसो, सत्ता सब्बसो रूपसञानं समतिक्कमा पटिघसञानं अत्थङ्गमा नानत्तसञानं अमनसिकारा “अनन्तो आकासो''ति आकासानञ्चायतनूपगा। अयं छट्ठो सत्तावासो। "सन्तावुसो, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म “अनन्तं विज्ञाण''न्ति विआणञ्चायतनूपगा। अयं सत्तमो सत्तावासो । __ “सन्तावुसो, सत्ता सब्बसो विज्ञाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची''ति आकिञ्चाञआयतनूपगा । अयं अट्ठमो सत्तावासो । 209 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy