SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (३.१०.३३९-३३९) १०. सङ्गीतिसुत्तं २०७ पीतवण्णं पीतनिदस्सनं पीतनिभासं । एवमेव अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि, “तानि अभिभुय्य जानामि पस्सामी"ति एवंसजी होति । इदं छठें अभिभायतनं । “अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि । सेय्यथापि नाम बन्धुजीवकपुष्पं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं, सेय्यथा वा पन तं वत्थं बाराणसेय्यक उभतोभागविमटुं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं । एवमेव अज्झत्तं अरूपसी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि, “तानि अभिभुय्य जानामि पस्सामी"ति एवंसञ्जी होति । इदं सत्तमं अभिभायतनं । “अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि । सेय्यथापि नाम ओसधितारका ओदाता ओदातवण्णा ओदातनिदस्सना ओदातनिभासा. सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्रं ओदातं ओदातवण्णं ओदातनिदस्सनं ओदातनिभासं । एवमेव अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि, "तानि अभिभुय्य जानामि पस्सामी''ति एवंसजी होति । इदं अट्ठमं अभिभायतनं । ३३९. “अट्ठ विमोक्खा। रूपी रूपानि पस्सति । अयं पठमो विमोक्खो । "अज्झत्तं अरूपसञी बहिद्धा रूपानि पस्सति । अयं दुतियो विमोक्खो । "सुभन्तेव अधिमुत्तो होति । अयं ततियो विमोक्खो । “सब्बसो रूपसानं समतिक्कमा पटिघसञानं अत्थङ्गमा नानत्तसञआनं अमनसिकारा “अनन्तो आकासो'"ति आकासानञ्चायतनं उपसम्पज्ज विहरति । अयं चतुत्थो विमोक्खो। 207 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy