SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २०६ दीघनिकायो-३ "अट्ठ परिसा - खत्तियपरिसा, ब्राह्मणपरिसा, गहपतिपरिसा, समणपरिसा, चातुमहाराजिकपरिसा, तावतिंसपरिसा, मारपरिसा, ब्रह्मपरिसा । " 'अट्ठ लोकधम्मा - लाभो च, अलाभो च, यसो च, अयसो च, निन्दा च, पसंसा च सुखञ्च, दुक्खञ्च । (३.१०.३३८-३३८) ३३८. “ अट्ठ अभिभायतनानि । अज्झत्तं रूपसञ्जी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, “तानि अभिभुय्य जानामि पस्सामी "ति एवंसञ्जी होति । इदं पठमं अभिभायतनं । 'अज्झत्तं रूपसञ्जी एको बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि, "तानि अभिभुय्य जानामि परसामी " ति - एवंसञ्जी होति । इदं दुतियं अभिभायतनं । “अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, " तानि अभिभुय्य जानामि पस्सामी 'ति एवंसञ्जी होति । इदं ततियं अभिभायतनं । " अज्झत्तं अरूपसञ्जी एको बहद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि, “तानि अभिभुय्य जानामि पस्सामी "ति एवंसञ्जी होति । इदं चतुत्थं अभिभायतनं । “अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि । सेय्यथापि नाम उमापुष्पं नीलं नीलवण्णं नीलनिदस्सनं नीलनिभासं, सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठे नीलं नीलवण्णं नीलनिदस्सनं नीलनिभासं । एवमेव अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि, “तानि अभिभुय्य जानामि पस्सामी "ति एवंसञ्जी होति । इदं पञ्चमं अभिभायतनं । Jain Education International “अज्झत्तं अरूपसञ्ञी एको बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि । सेय्यथापि नाम कणिकारपुष्कं पीतं पीतवण्णं पीतनिदस्सनं पीतनिभासं, सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमट्ठे पीतं 206 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy