SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १०. सङ्गीतिसुतं सुख'न्ति, सेय्यथापि देवा आभस्सरा । अयं दुतिया सुखूपपत्ति । सन्तावुसो, सत्ता सुखेन अभिसन्ना परिसन्ना परिपूरा परिप्फुटा । ते सन्तंयेव तुसिता सुखं पटिसंवेदेन्ति, सेय्यथापि देवा सुभकिहा । अयं ततिया सुखूपपत्ति । " तिस्सो पञ्ञा- सेक्खा पञ्ञा, असेक्खा पञ्ञा, नेवसेक्खानासेक्खा पञ्ञा । " अपरापि तिस्सो पञ्ञा- चिन्तामया पञ्ञ, सुतमया पञ्ञा, भावनामया पञ्ञा । "तीणावुधानि - सुतावुधं, पविवेकावुधं पञ्ञावुधं । “तीणिन्द्रियानि अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं, अञ्ञाताविन्द्रियं । ( ३.१०.३०५-३०५) - "तीणि चक्खूनि - मंसचक्खु, दिब्बचक्खु, पञ्ञाचक्खु । “तिस्सो सिक्खा - अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञसिक्खा । " तिस्सो भावना - कायभावना, चित्तभावना, पञ्ञाभावना । “तीणि अनुत्तरियानि – दस्सनानुत्तरियं पटिपदानुत्तरियं विमुत्तानुत्तरियं । “तयो समाधी - सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, अवितक्क अविचारी समाधि । Jain Education International "अपरेपि तयो समाधी - सुञ्ञतो समाधि, अनिमित्तो समाधि, अप्पणिहितो समाधि । "तीणि सोचेय्यानि - कायसोचेय्यं वचीसोचेय्यं मनोसोचेय्यं । "तीणि मोनेय्यानि - कायमोनेय्यं वचीमोनेय्यं, मनोमोनेय्यं । 2 175 १७५ " For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy