SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १७४ दीघनिकायो-३ (३.१०.३०५-३०५) "तयो किञ्चना - रागो किञ्चनं, दोसो किञ्चनं, मोहो किञ्चनं । "तयो अग्गी- रागग्गि, दोसग्गि, मोहग्गि । “अपरेपि तयो अग्गी- आहुनेय्यग्गि, गहपतग्गि, दक्खिणेय्यग्गि । "तिविधेन रूपसङ्गहो- सनिदस्सनसप्पटिघं अनिदस्सनअप्पटिघं रूपं । रूपं, अनिदस्सनसप्पटिघं रूपं, "तयो सङ्घारा - पुञाभिसङ्घारो, अपुञाभिसङ्घारो, आनेञ्जाभिसङ्खारो । “तयो पुग्गला - सेक्खो पुग्गलो, असेक्खो पुग्गलो, नेवसेक्खोनासेक्खो पुग्गलो । “तयो थेरा - जातिथेरो, धम्मथेरो, सम्मुतिथेरो। "तीणि पुञ्जकिरियवत्थूनि - दानमयं पुञ्जकिरियवत्थु, सीलमयं पुञ्जकिरियवत्थु, भावनामयं पुञ्जकिरियवत्थु । "तीणि चोदनावत्थूनि - दिवेन, सुतेन, परिसङ्काय । “तिस्सो कामूपपत्तियो - सन्तावुसो सत्ता पच्चुपट्टितकामा, ते पच्चुपट्टितेसु कामेसु वसं वत्तेन्ति, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका । अयं पठमा कामूपपत्ति । सन्तावुसो, सत्ता निम्मितकामा, ते निम्मिनित्वा निम्मिनित्वा कामेसु वसं वत्तेन्ति, सेय्यथापि देवा निम्मानरती। अयं दुतिया कामूपपत्ति । सन्तावुसो सत्ता परनिम्मितकामा, ते परनिम्मितेसु कामेसु वसं वत्तेन्ति, सेय्यथापि देवा परनिम्मितवसवत्ती । अयं ततिया कामूपपत्ति । “तिस्सो सुखूपपत्तियो - सन्तावुसो सत्ता उप्पादेत्वा उप्पादेत्वा सुखं विहरन्ति, सेय्यथापि देवा ब्रह्मकायिका। अयं पठमा सुखूपपत्ति । सन्तावुसो, सत्ता सुखेन अभिसन्ना परिसन्ना परिपूरा परिप्फुटा । ते कदाचि करहचि उदानं उदानेन्ति- 'अहो सुखं, अहो 174 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy