SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७६ दीघनिकायो-३ "तीणि कोसल्लानि - आयकोसल्लं, अपायकोसल्लं, उपायकोसल्लं । “तयो मदा- आरोग्यमदो, योब्बनमदो, जीवितमदो । "तीणि आधिपतेय्यानि - अत्ताधिपतेय्यं, लोकाधिपतेय्यं, धम्माधिपतेय्यं । “तीणि कथावत्थूनि – अतीतं वा अद्धानं आरम्भ कथं कथेय्य - ' एवं अहोसि अतीतमद्धान'न्ति; अनागतं वा अद्धानं आरम्भ कथं कथेय्य - ' एवं भविस्सति अनागतमद्धान'न्ति; एतरहि वा पच्चुप्पन्नं अद्धानं आरम्भ कथं कथेय्य - ' एवं होति एतरहि पच्चुप्पन्नं अद्धान'न्ति । "तीणि अनुसासनीपाटिहारियं । " तिस्सो विज्जा - पुब्बेनिवासानुस्सतित्राणं विज्जा, सत्तानं चुतूपपातेत्राणं विज्जा, आसवानं खयेत्रणं विज्जा । “तयो विहारा - दिब्बो विहारो, ब्रह्मा विहारो, अरियो विहारो । पाटिहारियानि - इद्धिपाटिहारियं, (३.१०.३०६-३०६) Jain Education International “इमे खो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन तयो धम्मा सम्मदक्खाता । तत्थ सब्बेहेव सङ्गायितब्बं... पे०... अत्थाय हिताय सुखाय देवमनुस्सानं । चतुक्कं ३०६. “अत्थि खो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मा सम्मदक्खाता । तत्थ सब्बेहेव सङ्गायितब्बं, न विवदितब्बं... पे०... अत्थाय हिताय सुखाय देवमनुस्सानं । कतमे चत्तारो ? “ चत्तारो सतिपट्ठाना। इधावुसो, भिक्खु काये कायानुपस्सी विहरति आत 176 आदेसनापाटिहारियं, For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy