SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ (३.१०.३०५-३०५) १०. सङ्गीतिसुत्तं १७३ “तीणि संयोजनानि - सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो । “तयो आसवा - कामासवो, भवासवो, अविज्जासवो । “तयो भवा - कामभवो, रूपभवो, अरूपभयो । "तिस्सो एसना - कामेसना, भवेसना, ब्रह्मचरियेसना । "तिस्सो विधा - सेय्योहमस्मीति विधा, सदिसोहमस्मीति विधा, हीनोहमस्मीति विधा । "तयो अद्धा - अतीतो अद्धा, अनागतो अद्धा, पच्चुप्पन्नो अद्धा । "तयो अन्ता - सक्कायो अन्तो, सक्कायसमुदयो अन्तो, सक्कायनिरोधो अन्तो । "तिस्सो वेदना - सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना। “तिस्सो दुक्खता – दुक्खदुक्खता, सङ्खारदुक्खता, विपरिणामदुक्खता । "तयो रासी - मिच्छत्तनियतो रासि, सम्मत्तनियतो रासि, अनियतो रासि । "तयो तमा- अतीतं वा अद्धानं आरब्भ कङ्घति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, अनागतं वा अद्धानं आरब्भ कजति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, एतरहि वा पच्चुप्पन्नं अद्धानं आरब्भ कति विचिकिच्छति नाधिमुच्चति न सम्पसीदति । “तीणि तथागतस्स अरक्खेय्यानि – परिसुद्धकायसमाचारो आवुसो तथागतो, नत्थि तथागतस्स कायदुच्चरितं, यं तथागतो रक्खेय्य - ‘मा मे इदं परो अज्ञासी'ति । परिसुद्धवचीसमाचारो आवुसो, तथागतो, नत्थि तथागतस्स वचीदुच्चरितं, यं तथागतो रक्खेय्य - ‘मा मे इदं परो अज्ञासीति । परिसुद्धमनोसमाचारो, आवुसो, तथागतो, नत्थि तथागतस्स मनोदुच्चरितं यं तथागतो रक्खेय्य - ‘मा मे इदं परो अासीति । 173 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy