SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १४६ दीघनिकायो-३ (३.८.२७४-२७४) "दासकम्मकरा हेट्ठा, उद्धं समणब्राह्मणा । एता दिसा नमस्सेय्य, अलमत्तो कुले गिही ।। “पण्डितो सीलसम्पन्नो, सण्हो च पटिभानवा । निवातवुत्ति अत्थद्धो, तादिसो लभते यसं ।। "उट्ठानको अनलसो, आपदासु न वेधति । अच्छिन्नवुत्ति मेधावी, तादिसो लभते यस ।। “सङ्गाहको मित्तकरो, वदशं वीतमच्छरो । नेता विनेता अनुनेता, तादिसो लभते यसं ।। "दानञ्च पेय्यवज्जञ्च, अत्थचरिया च या इध । समानत्तता च धम्मेसु, तत्थ तत्थ यथारहं । एते खो सङ्गहा लोके, रथस्साणीव यायतो ।। "एते च सङ्गहा नास्सु, न माता पुत्तकारणा । लभेथ मानं पूजं वा, पिता वा पुत्तकारणा ।। “यस्मा च सङ्गहा एते, सम्मपेक्खन्ति पण्डिता । तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते"ति ।। २७४. एवं वुत्ते, सिङ्गालको गहपतिपुत्तो भगवन्तं एतदवोच – “अभिक्कन्तं, भन्ते ! अभिक्कन्तं, भन्ते ! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळहस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य "चक्खुमन्तो रूपानि दक्खन्ती"ति । एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो। एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसंघञ्च । उपासकं मं भगवा धारेतु, अज्जतग्गे पाणुपेतं सरणं गत"न्ति । सिङ्गालसुत्तं निहितं अट्ठमं। 146 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy