SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ८. सिङ्गासुतं ठानेहि कुलपुत्तं अनुकम्पन्ति - पमत्तं रक्खन्ति, पमत्तस्स सापतेय्यं रक्खन्ति, भीतस्स सरणं होन्ति, आपदासु न विजहन्ति, अपरपजा चस्स पटिपूजेन्ति । इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि कुलपुत्तेन उत्तरा दिसा मित्तामच्चा पच्चुपट्ठिता इमेहि पञ्चहि ठानेहि कुलपुत्तं अनुकम्पन्ति । एवमस्स एसा उत्तरा दिसा पटिच्छन्ना होति खेमा अप्पटिभया । (३.८.२७१-२७३) २७१. “पञ्चहि खो, गहपतिपुत्त, ठानेहि अय्यिरकेन हेट्ठिमा दिसा दासकम्मकरा पच्चुपट्ठातब्बा – यथाबलं कम्मन्तसंविधानेन भत्तवेतनानुप्पदानेन गिलानुपट्ठानेन अच्छरियानं रसानं संविभागेन समये वोस्सग्गेन । इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि अय्यिरकेन हेट्ठिमा दिसा दासकम्मकरा पच्चुपट्ठिता पञ्चहि ठानेहि अय्यिरकं अनुकम्पन्ति - पुब्बुट्ठायिनो च होन्ति, पच्छा निपातिनो च, दिन्नादायिनो च, सुकतकम्मकरा च, कित्तिवण्णहरा च । इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि अय्यिरकेन हेट्ठिमा दिसा दासकम्मकरा पच्चुपट्ठिता इमेहि पञ्चहि ठानेहि अय्यिरकं अनुकम्पन्ति । एवमस्स एसा हेट्टिमा दिसा परिच्छन्ना होति खेमा अप्पटिभया । २७२. “पञ्चहि खो, गहपतिपुत्त, ठानेहि कुलपुत्तेन उपरिमा दिसा समणब्राह्मणा पच्चुपट्ठातब्बा - मेत्तेन कायकम्मेन मेत्तेन वचीकम्मेन मेत्तेन मनोकम्मेन अनावटद्वारताय आमिसानुप्पदानेन । इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि कुलपुत्तेन उपरिमा दिसा समणब्राह्मणा पच्चुपट्ठिता छहि ठानेहि कुलपुत्तं अनुकम्पन्ति - पापा निवारेन्ति, कल्याणे निवेसेन्ति, कल्याणेन मनसा अनुकम्पन्ति, अस्सुतं सावेन्ति, सुतं परियोदापेन्ति, सग्गस्स मग्गं आचिक्खन्ति । इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि कुलपुत्तेन उपरिमा दिसा समणब्राह्मणा पच्चुपट्ठिता इमेहि छहि ठानेहि कुलपुत्तं अनुकम्पन्ति । एवमस्स एसा उपरिमा दिसा पटिच्छन्ना होति खेमा अप्पटिभया "ति । २७३. इदमवोच भगवा । इदं वत्वान सुगतो अथापरं एतदवोच सत्था - " मातापिता दिसा पुब्बा, आचरिया दक्खिणा दिसा । पुत्तदारा दिसा पच्छा, मित्तामच्चा च उत्तरा । । Jain Education International १४५ 145 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy