SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ९. आटानाटियसुत्तं पठमभाणवारो २७५. एवं मे सुतं- एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते । अथ खो चत्तारो महाराजा महतिया च यक्खसेनाय महतिया च गन्धब्बसेनाय महतिया च कुम्भण्डसेनाय महतिया च नागसेनाय चतुद्दिसं रक्खं ठपेत्वा चतुद्दिसं गुम्बं ठपेत्वा चतुद्दिसं ओवरणं ठपेत्वा अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं गिज्झकूटं पब्बतं ओभासेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु । तेपि खो यक्खा अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु । २७६. एकमन्तं निसिन्नो खो वेस्सवणो महाराजा भगवन्तं एतदवोच- “सन्ति हि, भन्ते, उळारा यक्खा भगवतो अप्पसन्ना । सन्ति हि, भन्ते, उळारा यक्खा भगवतो पसन्ना। सन्ति हि, भन्ते, मज्झिमा यक्खा भगवतो अप्पसन्ना । सन्ति हि, भन्ते, मज्झिमा यक्खा भगवतो पसन्ना । सन्ति हि, भन्ते, नीचा यक्खा भगवतो अप्पसन्ना । सन्ति हि, भन्ते, नीचा यक्खा भगवतो पसन्ना। येभुय्येन खो पन, भन्ते, यक्खा अप्पसन्नायेव भगवतो । तं किस्स हेतु ? भगवा हि, भन्ते, पाणातिपाता वेरमणिया धम्म देसेति, अदिन्नादाना वेरमणिया धम्मं देसेति, कामेसुमिच्छाचारा वेरमणिया धम्मं देसेति, मुसावादा वेरमणिया धम्मं देसेति, सुरामेरयमज्जप्पमादट्ठाना वेरमणिया धम्मं देसेति । येभुय्येन खो पन, भन्ते, यक्खा अप्पटिविरतायेव पाणातिपाता, अप्पटिविरता अदिन्नादाना, अप्पटिविरता कामेसुमिच्छाचारा, अप्पटिविरता मुसावादा, अप्पटिविरता 147 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy