SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ (३.७.२३७-२३७) ७. लक्खणसुत्तं १३१ “सो तेहि लक्खणेहि समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०...। राजा समानो किं लभति? आदेय्यवाचो होति, आदियन्तिस्स वचनं ब्राह्मणगहपतिका नेगमजानपदा गणकमहामत्ता अनीकट्ठा दोवारिका अमच्चा पारिसज्जा राजानो भोगिया कुमारा। राजा समानो इदं लभति...पे०...। बुद्धो समानो किं लभति? आदेय्यवाचो होति, आदियन्तिस्स वचनं भिक्खू भिक्खुनियो उपासका उपासिकायो देवा मनुस्सा असुरा नागा गन्धब्बा । बुद्धो समानो इदं लभति"। एतमत्थं भगवा अवोच। २३७. तत्थेतं वुच्चति "अक्कोसभण्डनविहेसकारिं, उब्बाधिकं बहजनप्पमहनं । अबाळ्हं गिरं सो न भणि फरुसं, मधुरं भणि सुसंहितं सखिलं । । "मनसो पिया हदयगामिनियो, वाचा सो एरयति कण्णसुखा । वाचासुचिण्णफलमनुभवि, सग्गेसु वेदयथ पुञफलं ।। "वेदित्वा सो सुचरितस्स फलं, ब्रह्मस्सरत्तमिधमज्झगमा । जिव्हास्स होति विपुला पुथुला, __ आदेय्यवाक्यवचनो भवति ।। “गिहिनोपि इज्झति यथा भणतो, ____ अथ चे पब्बजति सो मनुजो । आदियन्तिस्स वचनं जनता, बहुनो बहुं सुभणितं भणतो''ति ।। 131 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy