SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १३२ दीघनिकायो-३ (३०) सीहहनुलक्खणं २३८. “ यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो अहोसि कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी, निधानवतिं वाचं भासिता अहोसि कालेन सापदेसं परियन्तवतिं अत्थसंहितं । सो तस्स कम्मस्स कटत्ता... पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति, सीहहनु होति । “सो तेन लक्खणेन समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०.....। राजा समानो किं लभति ? अप्पधंसियो होति केनचि मनुस्सभूतेन पच्चत्थिकेन पच्चामित्तेन । राजा समानो इदं लभति... पे०... । बुद्धो समानो किं लभति ? अप्पधंसियो होति अब्भन्तरेहि वा बाहिरेहि वा पच्चत्थिकेहि पच्चामित्तेहि, रागेन वा दोसेन वा मोहेन वा समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मना वा केनचि वा लोकस्मिं । बुद्ध समानो इदं लभति" । एतमत्थं भगवा अवोच । २३९. तत्थेतं वुच्चति - "न सम्फप्पलापं न मुद्धतं, अविकिण्णवचनब्यप्पथो अहोसि । अहितमपि च अपनुदि, हितमपि च बहुजनसुखञ्च अभणि ।। "तं कत्वा इतो चुतो दिवमुपपज्जि, सुकतफलविपाकमनुभोसि । चविय पुनरिधागतो समानो, Jain Education International द्विदुगमवरतरहनुत्तमलत्थ । । " राजा होति सुदुप्पधंसियो, मनुजिन्दो मनुजाधिपति महानुभावो । (३.७.२३८-२३९) 132 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy