SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३० दीघनिकायो-३ (३.७.२३५-२३६) २३५. तत्थेतं वुच्चति - "वेभूतियं सहितभेदकारिं, भेदप्पवड्डनविवादकारिं। कलहप्पवड्डनआकिच्चकारिं, सहितानं भेदजननिं न भणि ।। "अविवादवड्डनकरिं सुगिरं, भिन्नानुसन्धिजननिं अभणि ।। कलहं जनस्स पनुदी समङ्गी, ___ सहितहि नन्दति पमोदति च ।। "सुगतीसु सो फलविपाकं, ___ अनुभवति तत्थ मोदति । दन्ता इध होन्ति अविरळा सहिता, चतुरो दसस्स मुखजा सुसण्ठिता ।। "यदि खत्तियो भवति भूमिपति, अविभेदियास्स परिसा भवति । समणो च होति विरजो विमलो, परिसास्स होति अनुगता अचला''ति ।। (२८-२९) पहूतजिव्हाब्रह्मस्सरलक्खणानि २३६. “यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो अहोसि । या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा, तथारूपिं वाचं भासिता अहोसि । सो तस्स कम्मस्स कटत्ता उपचितत्ता...पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमानि द्वे महापुरिसलक्खणानि पटिलभति । पहूतजिव्हो च होति ब्रह्मस्सरो च करवीकभाणी । 130 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy