SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ (३.७.२३४-२३४) ७. लक्खणसुत्तं १२९ न लोमकूपेसु दुवे अजायिसुं, एकेकलोमूपचितङ्गवा अहु ।। "तं लक्खणञ्जू बहवो समागता, ___ ब्याकंसु उप्पादनिमित्तकोविदा । उण्णा च लोमा च यथा सुसण्ठिता, उपवत्तती ईदिसकं बहुज्जनो ।। “गिहिम्पि सन्तं उपवत्तती जनो, बहु पुरत्थापकतेन कम्मुना । अकिञ्चनं पब्बजित अनुत्तरं, बुद्धम्पि सन्तं उपवत्तति जनो''ति ।। (२६-२७) चत्तालीसअविरळदन्तलक्खणानि २३४. “यम्पि, भिक्खवे तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो अहोसि । इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय, इति भिन्नान वा सन्धाता, सहितानं वा अनुप्पदाता, समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता अहोसि | सो तस्स कम्मस्स कटत्ता...पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमानि द्वे महापुरिसलक्खणानि पटिलभति । चत्तालीसदन्तो च होति अविरळदन्तो च । "सो तेहि लक्खणेहि समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०...। राजा समानो किं लभति ? अभेज्जपरिसो होति, अभेज्जास्स होन्ति परिसा, ब्राह्मणगहपतिका नेगमजानपदा गणकमहामत्ता अनीकट्ठा दोवारिका अमच्चा पारिसज्जा राजानो भोगिया कुमारा | राजा समानो इदं लभति...पे०...। बुद्धो समानो किं लभति ? अभेज्जपरिसो होति, अभेज्जास्स होन्ति परिसा, भिक्खू भिक्खुनियो उपासका उपासिकायो देवा मनुस्सा असुरा नागा गन्धब्बा । बुद्धो समानो इदं लभति"। एतमत्थं भगवा अवोच । 129 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy