SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १२८ दीघनिकायो-३ (३.७.२३२-२३३) “अथ चेपि पब्बजति सो मनुजो, धम्मेसु होति पगुणो विसवी । तस्सानुसासनिगुणाभिरतो, अन्वायिको बहुजनो भवतीति ।। (२४-२५) एकेकलोमताउण्णालक्खणानि २३२. “यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो मुसावादं पहाय मुसावादा पटिविरतो अहोसि, सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स । सो तस्स कम्मस्स कटत्ता उपचितत्ता...पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमानि द्वे महापुरिसलक्खणानि पटिलभति । एकेकलोमो च होति, उण्णा च भमुकन्तरे जाता होति ओदाता मुदुतूलसन्निभा । "सो तेहि लक्खणेहि समन्नागतो, सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०...। राजा समानो किं लभति? महास्स.. जनो उपवत्तति, ब्राह्मणगहपतिका नेगमजानपदा गणकमहामत्ता अनीकट्ठा दोवारिका अमच्चा पारिसज्जा राजानो भोगिया कुमारा । राजा समानो इदं लभति...पे०... । बुद्धो समानो किं लभति ? महास्स जनो उपवत्तति, भिक्खू भिक्खुनियो उपासका उपासिकायो देवा मनुस्सा असुरा नागा गन्धब्बा । बुद्धो समानो इदं लभति"। एतमत्थं भगवा अवोच । २३३. तत्थेतं वुच्चति "सच्चप्पटिञो पुरिमासु जातिसु, अद्वेज्झवाचो अलिकं विवज्जयि । न सो विसंवादयितापि कस्सचि, भूतेन तच्छेन तथेन भासयि ।। “सेता सुसुक्का मुदुतूलसन्निभा, उण्णा सुजाता भमुकन्तरे अहु । 128 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy