SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ (३.७.२३१-२३१) ७. लक्खणसुत्तं १२७ वचीसुचरिते मनोसुचरिते दानसंविभागे सीलसमादाने उपोसथुपवासे मत्तेय्यताय पेत्तेय्यताय सामञ्जताय ब्रह्मञताय कुले जेट्ठापचायिताय अञ्जतरञतरेसु च अधिकुसलेसु धम्मेसु | सो तस्स कम्मस्स कटत्ता...पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति- उण्हीससीसो होति । “सो तेन लक्खणेन समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०...। राजा समानो किं लभति ? महास्स जनो अन्वायिको होति, ब्राह्मणगहपतिका नेगमजानपदा गणकमहामत्ता अनीकट्ठा दोवारिका अमच्चा पारिसज्जा राजानो भोगिया कुमारा। राजा समानो इदं लभति...पे०... । बुद्धो समानो किं लभति ? महास्स जनो अन्वायिको होति, भिक्खू भिक्खुनियो उपासका उपासिकायो देवा मनुस्सा असुरा नागा गन्धब्बा । बुद्धो समानो इदं लभति'। एतमत्थं भगवा अवोच। २३१. तत्थेतं वुच्चति - "पुब्बङ्गमो सुचरितेसु अहु, धम्मेसु धम्मचरियाभिरतो। अन्वायिको बहुजनस्स अहु, सग्गेसु वेदयित्थ पुञफलं ।। "वेदित्वा सो सुचरितस्स फलं, उण्हीससीसत्तमिधज्झगमा । ब्याकंसु ब्यजननिमित्तधरा, पुब्बङ्गमो बहुजनं हेस्सति ।। “पटिभोगिया मनुजेसु इध, पुब्बेव तस्स अभिहरन्ति तदा । यदि खत्तियो भवति भूमिपति, पटिहारकं बहुजने लभति ।। 127 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy