SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ (३.५.१५९-१५९) ५. सम्पसादनीयसुत्तं विनिपातं निरयं उपपन्ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना । ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना'ति । इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति । एतदानुत्तरियं, भन्ते, सत्तानं चुतूपपातजाणे । इद्धिविधदेसना ___ १५९. “अपरं पन, भन्ते, एतदानुत्तरियं, यथा भगवा धम्म देसेति इद्धिविधासु । द्वेमा, भन्ते, इद्धिविधायो- “अत्थि, भन्ते, इद्धि सासवा सउपधिका, नो अरिया"ति बुच्चति। “अत्थि, भन्ते, इद्धि अनासवा अनुपधिका अरिया'ति बुच्चति। “कतमा च, भन्ते, इद्धि सासवा सउपधिका, नो अरियाति वुच्चति ? इध, भन्ते, एकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय...पे०... तथारूपं चेतोसमाधिं फुसति, यथासमाहिते चित्ते अनेकविहितं इद्धिविधं पच्चनुभोति । एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं तिरोभावं तिरोकुटुं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति सेय्यथापि आकासे । पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके। उदकेपि अभिज्जमाने गच्छति, सेय्यथापि पथवियं । आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणो। इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसति परिमज्जति । याव ब्रह्मलोकापि कायेन वसं वत्तेति । अयं, भन्ते, इद्धि सासवा सउपधिका, नो अरियाति वुच्चति । "कतमा पन, भन्ते, इद्धि अनासवा अनुपधिका, अरिया'ति बुच्चति ? इध, भन्ते, भिक्खु सचे आकङ्घति- 'पटिकूले अप्पटिकूलसञ्जी विहरेय्य'न्ति, अप्पटिकूलसञी तत्थ विहरति सचे आकङ्घति- 'अप्पटिकूले पटिकूलसञ्जी विहरेय्य'न्ति, पटिकूलसञी तत्थ विहरति। सचे आकङ्घति- 'पटिकूले च अप्पटिकूले च अप्पटिकूलसञी विहरेय्य'न्ति, अप्पटिकूलसञी तत्थ विहरति। सचे आकङ्घति- 'पटिकूले च अप्पटिकूले च पटिकूलसञ्जी विहरेय्य'न्ति, पटिकूलसञ्जी तत्थ विहरति। सचे आकङ्घति- 'पटिकूलञ्च अप्पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो'ति, उपेक्खको तत्थ विहरति सतो सम्पजानो। अयं, भन्ते, इद्धि अनासवा अनुपधिका अरियाति बुच्चति । एतदानुत्तरियं, भन्ते, 83 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy