SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ८४ दीघनिकायो-३ (३.५.१६०-१६१) इद्धिविधासु। तं भगवा असेसमभिजानाति, तं भगवतो असेसमभिजानतो उत्तरि अभिनेय्यं नत्थि, यदभिजानं अञो समणो वा ब्राह्मणो वा भगवता भिय्योभिज्ञतरो अस्स यदिदं इद्धि विधासु । अञथासत्थुगुणदस्सनं १६०. “यं तं, भन्ते, सद्धेन कुलपुत्तेन पत्तब् आरद्धवीरियेन थामवता पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पुरिसधोरव्हेन, अनुप्पत्तं तं भगवता । न च, भन्ते, भगवा कामेसु कामसुखल्लिकानुयोगमनुयुत्तो हीनं गम्मं पोथुज्जनिकं अनरियं अनत्थसंहितं, न च अत्तकिलमथानुयोगमनुयुत्तो दुक्खं अनरियं अनत्थसंहितं । चतुन्नञ्च भगवा झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी। अनुयोगदानप्पकारो १६१. “सचे मं, भन्ते, एवं पुच्छेय्य - 'किं नु खो, आवुसो सारिपुत्त, अहेसुं अतीतमद्धानं अछे समणा वा ब्राह्मणा वा भगवता भिय्योभिचतरा सम्बोधियन्ति, एवं पुट्ठो अहं, भन्ते, “नो"ति वदेय्यं । 'किं पनावुसो सारिपुत्त, भविस्सन्ति अनागतमद्धानं अछे समणा वा ब्राह्मणा वा भगवता भिय्योभिज्ञतरा सम्बोधिय'न्ति, एवं पुट्ठो अहं, भन्ते, “नो''ति वदेय्यं । 'किं पनावुसो सारिपुत्त, अत्थेतरहि अञो समणो वा ब्राह्मणो वा भगवता भिय्योभितरो सम्बोधिय'न्ति, एवं पुट्ठो अहं, भन्ते, "नो''ति वदेय्यं । “सचे पन मं, भन्ते, एवं पुच्छेय्य - 'किं नु खो, आवुसो सारिपुत्त, अहेसुं अतीतमद्धानं अञ्चे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधिय'न्ति, एवं पुट्ठो अहं, भन्ते, “एव"न्ति वदेय्यं । 'किं पनावुसो सारिपुत्त, भविस्सन्ति अनागतमद्धानं अछे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधिय'न्ति, एवं पुट्ठो अहं, भन्ते, “एव"न्ति वदेय्यं । 'किं पनावुसो सारिपुत्त, अत्थेतरहि अजे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधिय'न्ति, एवं पुट्ठो अहं भन्ते “नो''ति वदेय्यं । "सचे पन मं, भन्ते, एवं पुच्छेय्य - 'किं पनायस्मा सारिपुत्तो एकच्चं 84 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy