SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.५.१५७-१५८) कूटट्ठो एसिकट्टायिट्ठितो । ते च सत्ता सन्धावन्ति संसरन्ति चवन्ति उपपज्जन्ति, अत्थित्वेव सस्सतिसम'न्ति। अयं ततियो सस्सतवादो, एतदानुत्तरियं, भन्ते, सस्सतवादेसु । ८२ पुब्बेनिवासानुस्सतित्राणदेसना १५७. " अपरं पन, भन्ते, एतदानुत्तरियं यथा भगवा धम्मं देसेति पुब्बेनिवासानुस्सतित्राणे । इध, भन्ते, एकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय...पे०... तथारूपं चेतोसमाधिं फुसति, यथासमाहिते चित्ते अनेकविहितं पुब्बेनिवासं अनुसरति । सेय्यथिदं, एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्त्रम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे, 'अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवणो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो 'ति । इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति । सन्ति, भन्ते, देवा, येसं न सक्का गणनाय वा सङ्घानेन वा आयु सङ्घातुं । अपि च, यस्मिं यस्मिं अत्तभावे अभिनिवुट्टपुब्बो होति यदि वा रूपीसु यदि वा अरूपीसु यदि वा सञ्ञीसु यदि वा असञ्जीसु यदि वा नेवसञ्जीनासञ्जसु । इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुसरति । एतदानुत्तरियं, भन्ते, पुब्बेनिवासानुस्सतिञाणे । चुतूपपातञाणदेसना 7 १५८. “ अपरं पन, भन्ते, एतदानुत्तरियं यथा भगवा धम्मं देसेति सत्तानं चुतूपपातञाणे । इध, भन्ते, एकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय...पे०... तथारूपं चेतोसमाधिं फुसति, यथासमाहिते चित्ते दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते परसति चवमाने उपपज्जमाने हीने पणीते सुवणे दुब्बणे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति - 'इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना । ते कायस्स भेदा परं मरणा अपायं दुग्ग Jain Education International 1 82 For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy