SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १. महापदानसुत्तं सब्बदुक्खवीतिवत्ते जातितोपि अनुस्सरिस्सति, नामतोपि अनुस्सरिस्सति, गोत्ततोपि अनुरसरिस्सति, आयुप्पमाणतोपि अनुस्सरिस्सति, सावकयुगतोपि अनुस्सरिस्सति, सावकसन्निपाततोपि अनुस्सरिस्सति - ' एवंजच्चा ते भगवन्तो अहेसुं इतिपि, एवंनामा एवंगोत्ता एवंसीला एवंधम्मा एवंपञ्ञा एवंविहारी एवंविमुत्ता ते भगवन्तो अहेसुं इतिपी' 'ति । (२.१.१४-१४) "किं नु खो, आवुसो, तथागतस्सेव नु खो एसा धम्मधातु सुप्पटिविद्धा, यस्सा धम्मधातुया सुप्पटिविद्वत्ता तथागतो अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते जातितोपि अनुस्सरति, नामतोपि अनुस्सरति, गोत्ततोपि अनुसरति । आयुप्पमाणतोपि अनुरसरति, सावकयुगतोपि अनुस्सरति, सावकसन्निपाततोपि अनुस्सरति - ' एवंजच्चा ते भगवन्तो अहेसुं इतिपि, एवंनामा एवंगोत्ता एवंसीला एवंधम्मा एवंपञ एवंविहारी एवंविमुत्ता ते भगवन्तो अहेसुं इतिपी 'ति, उदाहु देवता तथागतस्स एतमत्थं आरोचेसुं, येन तथागतो अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते जातितोपि अनुस्सरति, नामतोपि अनुसरति, गोत्ततोपि अनुसरति, आयुप्पमाणतोपि अनुस्सरति, सावकयुगतोपि अनुस्सरति, सावकसन्निपाततोपि अनुस्सरति – ‘एवंजच्चा ते भगवन्तो अहेसुं इतिपि, एवंनामा एवंगोत्ता एवंसीला एवंधम्मा एवंपञ एवंविहारी एवंविमुत्ता ते भगवन्तो अहेसुं इतिपी' 'ति । अयञ्च हिदं ते भिक्खूनं अन्तराकथा विप्पकता होति । १४. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन करेरिमण्डलमाळो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि । निसज्ज खो भगवा भिक्खू आमन्तेसि – “कायनुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना । का च पन वो अन्तराकथा विप्पकता "ति ? ७ एवं वृत्ते ते भिक्खू भगवन्तं एतदवोचुं- “ इध, भन्ते, अम्हाकं अचिरपक्कन्तस्स भगवतो अयं अन्तराकथा उदपादि - ' अच्छरियं, आवुसो, अब्भुतं, आवुसो, तथागतस्स महिद्धिकता महानुभावता, यत्र हि नाम तथागतो अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते जातितोपि अनुस्सरिस्सति, नामतोपि अनुस्सरिस्सति, गोत्ततोपि अनुस्सरिस्सति, आयुप्पमाणतोपि अनुस्सरिस्सति, सावकयुगोप अनुस्सरिस्सति, सावकसन्निपाततोपि अनुस्सरिस्सति - एवंजच्चा ते भगवन्तो अहे सुं Jain Education International 7 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy