SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-२ (२.१.१३-१३) “सिखिस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स अरुणो नाम राजा पिता अहोसि । पभावती नाम देवी माता अहोसि जनेत्ति । अरुणस्स रञो अरुणवती नाम नगरं राजधानी अहोसि । “वेस्सभुस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स सुप्पतितो नाम राजा पिता अहोसि । वस्सवती नाम देवी माता अहोसि जनेत्ति। सुप्पतितस्स रञो अनोमं नाम नगरं राजधानी अहोसि । “ककुसन्धस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स अग्गिदत्तो नाम ब्राह्मणो पिता अहोसि । विसाखा नाम ब्राह्मणी माता अहोसि जनेत्ति । तेन खो पन, भिखवे, समयेन खेमो नाम राजा अहोसि । खेमस्स रो खेमवती नाम नगरं राजधानी अहोसि । "कोणागमनस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स यज्ञदत्तो नाम ब्राह्मणो पिता अहोसि । उत्तरा नाम ब्राह्मणी माता अहोसि जनेत्ति । तेन खो पन, भिक्खवे, समयेन सोभो नाम राजा अहोसि। सोभस्स रञो सोभवती नाम नगरं राजधानी अहोसि । “कस्सपस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स ब्रह्मदत्तो नाम ब्राह्मणो पिता अहोसि । धनवती नाम ब्राह्मणी माता अहोसि जनेत्ति । तेन खो पन, भिक्खवे, समयेन किकी नाम राजा अहोसि । किकिस्स रञो बाराणसी नाम नगरं राजधानी अहोसि । "मव्हं, भिक्खवे, एतरहि सुद्धोदनो नाम राजा पिता अहोसि । माया नाम देवी माता अहोसि जनेत्ति । कपिलवत्थु नाम नगरं राजधानी अहोसी''ति । इदमवोच भगवा, इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि । १३. अथ खो तेसं भिक्खूनं अचिरपक्कन्तस्स भगवतो अयमन्तराकथा उदपादि“अच्छरियं, आवुसो, अब्भुतं, आवुसो, तथागतस्स महिद्धिकता महानुभावता । यत्र हि नाम तथागतो अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy