SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-२ (२.१.१५-१५) इतिपि, एवंनामा एवंगोत्ता एवंसीला एवंधम्मा एवंपञ्जा एवंविहारी एवंविमुत्ता ते भगवन्तो अहेसुं इतिपी'ति । किं नु खो, आवुसो, तथागतस्सेव नु खो एसा धम्मधातु सुप्पटिविद्धा, यस्सा धम्मधातुया सुप्पटिविद्धत्ता तथागतो अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते जातितोपि अनुस्सरति, नामतोपि अनुस्सरति, गोत्ततोपि अनुस्सरति, आयुप्पमाणतोपि अनुस्सरति, सावकयुगतोपि अनुस्सरति, सावकसन्निपाततोपि अनुस्सरति - ‘एवंजच्चा ते भगवन्तो अहेसुं इतिपि, एवंनामा एवंगोत्ता एवंसीला एवंधम्मा एवंपञ्जा एवंविहारी एवंविमुत्ता ते भगवन्तो अहेसुं इतिपी'ति । उदाहु देवता तथागतस्स एतमत्थं आरोचेसुं, येन तथागतो अतीते बुद्ध परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते जातितोपि अनुस्सरति, नामतोपि अनुस्सरति, गो. तोपि अनुस्सरति, आयुप्पमाणतोपि अनुस्सरति, सावकयुगतोपि अनुस्सरति, सावकसन्निपाततोपि अनुस्सरति- एवंजच्चा ते भगवन्तो अहेसुं इतिपि, एवंनामा एवंगोत्ता एवंसीला एवंधम्मा एवंपञ्जा एवंविहारी एवंविमुत्ता ते भगवन्तो अहेसुं इतिपी'ति ? अयं खो नो, भन्ते, अन्तराकथा विप्पकता, अथ भगवा अनुप्पत्तो''ति । १५. "तथागतस्सेवेसा, भिक्खवे, धम्मधातु सुष्पटिविद्धा, यस्सा धम्मधातुया सुप्पटिविद्वत्ता तथागतो अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिनवट्टे सब्बदुक्खवीतिवत्ते जातितोपि अनुस्मरति, नामतोपि अनुस्सरति, गोत्ततोपि अनुस्सरति, आयुप्पमाणतोपि अनुस्मरति, सावकयुगतोपि अनुस्मरति, सावकसन्निपाततोपि अनुस्सरति‘एवंजच्चा ते भगवन्तो अहेसुं इतिपि, एवंनामा एवंगोत्ता एवंसीला एवंधम्मा एवंपञ्जा एवंविहारी एवंविमुत्ता ते भगवन्तो अहेसुं इतिपी'ति । देवतापि तथागतस्स एतमत्थं आरोचेसुं, येन तथागतो अतीते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नवटुमे परियादिन्नवट्टे सब्बदुक्खवीतिवत्ते जातितोपि अनुस्सरति, नामतोपि अनुस्सरति, गोत्ततोपि अनुस्सरति, आयुप्पमाणतोपि अनुस्सरति, सावकयुगतोपि अनुस्सरति, सावकसन्निपाततोपि अनुस्सरति - ‘एवंजच्चा ते भगवन्तो अहेसुं इतिपि, एवंनामा एवंगोत्ता एवंसीला एवंधम्मा एवंपञ्जा एवंविहारी एवंविमुत्ता ते भगवन्तो अहेसुं इतिपी'ति । “इच्छेय्याथ नो तुम्हे, भिक्खवे, भिय्योसोमत्ताय पुब्बेनिवासपटिसंयुत्तं धम्मिं कथं सोतु''न्ति । “एतस्स, भगवा, कालो; एतस्स, सुगत, कालो; यं भगवा भिय्योसोमत्ताय पुब्बेनिवासपटिसंयुत्तं धम्मिं कथं करेय्य, भगवतो सुत्वा भिक्खू धारेस्सन्ती''ति । “तेन हि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy