SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १८६ दीघनिकायो-२ (२.७.३३३-३३४) अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि - __“छेत्वा खीलं छेत्वा पलिघं, इन्दखीलं ऊहच्च मनेजा । ते चरन्ति सुद्धा विमला, चक्खुमता सुदन्ता सुसुनागा''ति ।। अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि - “येकेचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं । पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती'ति ।। देवतासनिपाता ३३३. अथ खो भगवा भिक्खू आमन्तेसि - “येभुय्येन, भिक्खवे, दससु लोकधातूसु देवता सन्निपतिता होन्ति तथागतं दस्सनाय भिक्खुसङ्घञ्च । येपि ते, भिक्खवे, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतंपरमायेव देवता सन्निपतिता अहेसु सेय्यथापि महं एतरहि। येपि ते, भिक्खवे, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतंपरमायेव देवता सन्निपतिता भविस्सन्ति सेय्यथापि मम्हं एतरहि । आचिक्खिस्सामि, भिक्खवे, देवकायानं नामानि; कित्तयिस्सामि, भिक्खवे, देवकायानं नामानि; देसेस्सामि, भिक्खवे, देवकायानं नामानि । तं सुणाथ; साधुकं मनसिकरोथ; भासिस्सामी''ति । “एवं, भन्ते''ति खो ते भिक्खू भगवतो पच्चस्सोसुं। ३३४. भगवा एतदवोच - "सिलोकमनुकस्सामि, यत्थ भुम्मा तदस्सिता । ये सिता गिरिगब्भरं, पहितत्ता समाहिता ।। "पुथूसीहाव सल्लीना, लोमहंसाभिसम्भुनो । ओदातमनसा सुद्धा, विप्पसन्नमनाविला ।। 186 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy