SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ (२.७.३३५-३३५) " भिय्यो पञ्चसते ञत्वा, वने कापिलवत्थवे । ततो आमन्तयी सत्था, सावके सासने रते । । ७. महास "देवकाया अभिक्कन्ता, ते विजानाथ भिक्खवो । ते च आतप्पमकरुं, सुत्वा बुद्धस्स सासनं । । “तेसं पातुरहु जाणं, अमनुस्सानदस्सनं । अप्पेके सतमद्दक्खु, सहस्सं अथ सत्तरिं । । "सतं एके सहस्सानं, अमनुस्सानमद्दसुं । अप्पेकेनन्तमद्दक्खु, दिसा सब्बा फुटा अहुं । । “तञ्च सब्बं अभिज्ञाय, ववत्थित्वान चक्खुमा । ततो आमन्तयी सत्था, सावके सासने रते । । "देवकाया अभिक्कन्ता, ते विजानाथ भिक्खवो । ये वोहं कित्तयिस्सामि, गिराहि अनुपुब्बसो । । ३३५. “सत्तसहस्सा ते यक्खा, भुम्मा कापिलवत्थवा । इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो | मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं । । " 'छसहस्सा हेमवता, यक्खा नानत्तवण्णिनो । इद्धिमन्तो जुतीमन्तो, वण्णवन्तो यसस्सिनो । मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं । । " साता गिरा तिसहस्सा, यक्खा नानत्तवण्णिनो । इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो | मोदमाना अभिक्कार्मु, भिक्खूनं समितिं वनं ।। Jain Education International 187 For Private & Personal Use Only १८७ www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy