SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ७. महासमयसुत्तं ३३१. एवं मे सुतं - एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि; दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च । अथ खो चतुन्नं सुद्धावासकायिकानं देवतानं एतदहोसि - " अयं खो भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि; दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ति भगवन्तं दस्सनाय भिक्खुसङ्घञ्च । यंनून मयम्पि येन भगवा तेनुपसङ्कमेय्याम; उपसङ्कमित्वा भगवतो सन्तिके पच्चेकं गाथं भासेय्यामा "ति । ३३२. अथ खो ता देवता सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य पसारितं वा बाहं समिजेय्य, एवमेव सुद्धावासेसु देवेसु अन्तरहिता भगवतो पुरतो पातुरहेसुं । अथ खो ता देवता भगवन्तं अभिवादेत्वा एकमन्तं अट्ठेसु । एकमन्तं ठिता खो एका देवता भगवतो सन्तिके इमं गाथं अभासि - “महासमयो पवनस्मिं, देवकाया समागता । आगतम्ह इमं धम्मसमयं दक्खिताये अपराजितसङ्घ "न्ति । । अथ खो अपरा देवता भगवतो सन्तिके इमं गाथं अभासि " तत्र भिक्खवो समादहंसु, चित्तमत्तनो उजुकं अकं । सारथीव नेत्तानि गत्वा, इन्द्रियानि रक्खन्ति पण्डिता "ति । । Jain Education International 185 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy