SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १८० दीघनिकायो-२ (२.६.३२३-३२३) "इमे खो ब्राह्मणा नाम इत्थिलुद्धा; यंनून मयं महागोविन्दं ब्राह्मणं इत्थीहि सिक्खेय्यामा''ति । ते महागोविन्दं ब्राह्मणं उपसङ्कमित्वा एवमाहंसु- संविज्जन्ति खो, भो, इमेसु सत्तसु रज्जेसु पहूता इथियो, ततो भोतो यावतिकाहि अत्थो, तावतिका आनीयतन्ति । अलं, भो, ममपिमा चत्तारीसा भरिया सादिसियो। तापाहं सब्बा पहाय अगारस्मा अनगारियं पब्बजिस्सामि । यथा खो पन मे सुतं ब्रह्मनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्ति । ३२३. सचे भवं गोविन्दो अगारस्मा अनगारियं पब्बजिस्सति, मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सतीति । सचे जहथ कामानि, यत्थ सत्तो पुथुज्जनो । आरम्भव्हो दळ्हा होथ, खन्तिबलसमाहिता ।। एस मग्गो उजुमग्गो, एस मग्गो अनुत्तरो । सद्धम्मो सब्भि रक्खितो, ब्रह्मलोकूपपत्तियाति ।। तेन हि भवं गोविन्दो सत्त वस्सानि आगमेतु । सत्तन्नं वस्सानं अच्चयेन मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सतीति । अतिचिरं खो, भो, सत्त वस्सानि, नाहं सक्कोमि भवन्ते सत्त वस्सानि आगमेतुं । को नु खो पन, भो, जानाति जीवितानं ! गमनीयो सम्परायो, मन्तायं बोद्धब्बं, कत्तब्धं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं । यथा खो पन मे सुतं ब्रह्मनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्ति । तेन हि भवं गोविन्दो छब्बस्सानि आगमेतु...पे०... पञ्च वस्सानि आगमेतु... चत्तारि वस्सानि आगमेतु... तीणि वस्सानि आगमेतु... द्वे वस्सानि आगमेतु... एकं वस्सं आगमेतु, एकस्स वस्सस्स अच्चयेन मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सतीति | ___ अतिचिरं खो, भो, एकं वस्सं, नाहं सक्कोमि भवन्ते एकं वस्सं आगमेतुं । को नु खो पन, भो, जानाति जीवितानं! गमनीयो सम्परायो, मन्तायं बोद्धब्बं, कत्तब्धं 180 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy