SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ (२.६.३२४-३२४) ६. महागोविन्दसुत्तं १८१ कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं । यथा खो पन मे सुतं ब्रह्मनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्ति । तेन हि भवं गोविन्दो सत्त मासानि आगमेतु, सत्तन्नं मासानं अच्चयेन मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सतीति । अतिचिरं खो, भो, सत्त मासानि, नाहं सक्कोमि भवन्ते सत्त मासानि आगमेतुं । को नु खो पन, भो, जानाति जीवितानं । गमनीयो सम्परायो, मन्तायं बोद्धब्बं, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं । यथा खो पन मे सुतं ब्रह्मनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्ति । तेन हि भवं गोविन्दो छ मासानि आगमेतु...पे०... पञ्च मासानि आगमेतु... चत्तारि मासानि आगमेतु... तीणि मासानि आगमेतु... द्वे मासानि आगमेतु... एकं मासं आगमेतु... अद्धमासं आगमेतु, अद्धमासस्स अच्चयेन मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सतीति। ____ अतिचिरं खो, भो, अद्धमासो, नाहं सक्कोमि भवन्ते अद्धमासं आगमेतुं । को नु खो पन, भो, जानाति जीवितानं! गमनीयो सम्परायो, मन्तायं बोद्धब्ब, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं । यथा खो पन मे सुतं ब्रह्मनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्ति । तेन हि भवं गोविन्दो सत्ताहं आगमेतु, याव मयं सके पुत्तभातरो रज्जेन अनुसासिस्साम, सत्ताहस्स अच्चयेन मयम्पि अगारस्मा अनगारियं पब्बजिस्साम, अथ या ते गति, सा नो गति भविस्सतीति । न चिरं खो, भो, सत्ताहं, आगमेस्सामहं भवन्ते सत्ताहन्ति । ब्राह्मणमहासालादीनं आमन्तना ३२४. 'अथ खो, भो, महागोविन्दो ब्राह्मणो येन ते सत्त च ब्राह्मणमहासाला सत्त च न्हातकसतानि तेनुपसङ्कमि; उपसङ्कमित्वा ते सत्त च ब्राह्मणमहासाले सत्त च 181 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy