SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ (२.६.३२२-३२२) ६. महागोविन्दसुत्तं १७९ उपवुत्थस्स मे पुब्बे, यिट्ठकामस्स मे सतो । अग्गि पज्जलितो आसि, कुसपत्तपरित्थतो।। ततो मे ब्रह्मा पातुरहु, ब्रह्मलोका सनन्तनो। सो मे पहं वियाकासि, तं सुत्वा न गहे रमे ।। सद्दहामि अहं भोतो, यं त्वं गोविन्द भाससि । अमनुस्सवचो सुत्वा, कथं वत्तेथ अञथा ।। ते तं अनुवत्तिस्साम, सत्था गोविन्द नो भवं । मणि यथा वेळुरियो, अकाचो विमलो सुभो । एवं सुद्धा चरिस्साम, गोविन्दस्सानुसासनेति ।। ‘सचे भवं गोविन्दो अगारस्मा अनगारियं पब्बजिस्सति, मयम्पि अगारस्मा अनगारियं पब्बजिस्साम । अथ या ते गति, सा नो गति भविस्सती'ति । छ खत्तियआमन्तना ३२२. 'अथ खो, भो, महागोविन्दो ब्राह्मणो येन ते छ खत्तिया तेनुपसङ्कमि; उपसङ्कमित्वा ते छ खत्तिये एतदवोच- अनं दानि भवन्तो पुरोहितं परियेसन्तु, यो भवन्तानं रज्जे अनुसासिस्सति । इच्छामहं, भो, अगारस्मा अनगारियं पब्बजितुं । यथा खो पन मे सुतं ब्रह्मनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता। पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्ति । अथ खो, भो, ते छ खत्तिया एकमन्तं अपक्कम्म एवं समचिन्तेसुं- इमे खो ब्राह्मणा नाम धनलुद्धा; यंनून मयं महागोविन्दं ब्राह्मणं धनेन सिक्खेय्यामा'ति । ते महागोविन्दं ब्राह्मणं उपसङ्कमित्वा एवमाहंसुसंविज्जति खो, भो, इमेसु सत्तसु रज्जेसु पहूतं सापतेय्यं, ततो भोतो यावतकेन अत्थो, तावतकं आहरीयतन्ति । अलं, भो, ममपिदं पहूतं सापतेय्यं भवन्तानंयेव वाहसा । तमहं सब्बं पहाय अगारस्मा अनगारियं पब्बजिस्सामि । यथा खो पन मे सुतं ब्रह्मनो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता, पब्बजिस्सामहं, भो, अगारस्मा अनगारियन्ति । अथ खो, भो, ते छ खत्तिया एकमन्तं अपक्कम्म एवं समचिन्तेसुं 179 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy